"Sanskrit Text Titles Index"의 두 판 사이의 차이

HeritageWiki
이동: 둘러보기, 검색
(새 문서: Source: [http://www.buddhism-dict.net/ddb/indexes/text-sa.html http://www.buddhism-dict.net/ddb/indexes/text-sa.html] * (Abhidharma)jñānaprasthānaśāstra 阿毘曇經八犍度論...)
 
 
(같은 사용자의 중간 판 2개는 보이지 않습니다)
1번째 줄: 1번째 줄:
 
Source: [http://www.buddhism-dict.net/ddb/indexes/text-sa.html http://www.buddhism-dict.net/ddb/indexes/text-sa.html]
 
Source: [http://www.buddhism-dict.net/ddb/indexes/text-sa.html http://www.buddhism-dict.net/ddb/indexes/text-sa.html]
  
* (Abhidharma)jñānaprasthānaśāstra 阿毘曇經八犍度論
+
{|class="wikitable" style="text-align:left" width="90%"
* [ārya-]Mahāmaṇivipulavimāna[viśva]supratiṣṭhita-guhyaparamarahasyakalparāja-[nāma]dhāraṇī 大寶廣博樓閣善住祕密陀羅尼經
+
!Sanskrit || 한글 || 漢字
* [ārya-]Maitreyapratijñā-dhāraṇī 慈氏菩薩誓願陀羅尼經
+
|-
* [ārya-]Mañjuśrīnāmāṣṭaśataka 文殊師利一百八名梵讚
+
| Daśa-cakra-kṣitigarbha sūtra || 가라타, 지장십륜경 || 伽羅陀, 地藏十輪經
* [ārya-]Mārīcī-dhāraṇī 大摩里支菩薩經
+
|-
* [ārya-]Sahasrāvarta[-nāma-]dhāraṇī 千轉陀羅尼觀世音菩薩呪
+
| kassapa-jātaka || 가섭본경 || 迦葉本經
* [ārya-śrī-]Māhādevī-vyākaraṇa 大吉祥天女十二契一百八名無垢大乘經
+
|-
* [āryaśrī-nāva-]Grahamāṭrkā-dhāraṇī 聖曜母陀羅尼經
+
| Kāśyapaṛṣiproktastrīcikitsā-sūtra || 가섭선인설의녀인경 || 迦葉仙人說醫女人經
* Abhayaṃkarī-dhāraṇī 無畏陀羅尼經
+
|-
* Abhidharma prajñāpti-pāda 阿毘達磨施設足論
+
| Kātyāyana-sūtra || 가전연경 || 迦旃延經
* Abhidharma-āvatāra-prakaraṇa 入阿毘達磨論
+
|-
* Abhidharma-dharmaskandha pāda śāstra 阿毘達磨法蘊足論
+
| Kātyāyana abhidharma || 가전연아비담 || 迦旃延阿毘曇
* Abhidharmahṛdaya 阿毘曇心論
+
|-
* Abhidharma-jñāna-prasthāna-śāstra 阿毘達磨發智論
+
| Parimitaguṇānuśaṃsā-dhāraṇī || 감로경다라니주, 감로다라니주 || 甘露經陀羅尼呪, 甘露陀羅尼呪
* Abhidharma-jñānaprasthāna-śāstra 阿毘曇八犍度論
+
|-
* Abhidharmakośa 阿毘達磨倶舍論本頌
+
| Stūpa-saṃdarśana-parivarta || 견보탑품 || 見寶塔品
* Abhidharmakośa-bhāṣya 倶舍論, 倶舍釋論, 阿毘達磨倶舍論, 阿毘達磨倶舍釋論
+
|-
* Abhidharmakośa-śāstra 倶舍論
+
| Upâliparipṛcchā(sūtra) || 결정비니경 || 決定毘尼經
* Abhidharma-kośa-śāstra 倶舍釋論
+
|-
* Abhidharma-kośa-śāstra-kārikā-vibhāṣya 顯宗論
+
| Vinaya-viniścaya || 결정비니경 || 決定毘尼經
* Abhidharmakośa-śāstra-kārikā-vibhāṣya 阿毘達磨藏顯宗論
+
|-
* Abhidharma-mahāvibhāṣā-śāstra 大毘婆沙論, 婆沙論
+
| Vinirṇīta-piṭaka-śāstra || 결정장론 || 決定藏論
* Abhidharma-mahā-vibhāṣā-śāstra 阿毘達磨大毘婆沙論
+
|-
* Abhidharmâmṛta-rasa-śāstra 阿毘曇甘露味論
+
| Śilpasthāna-vidyā-śāstra || 공교론 || 功巧論
* Abhidharmâmṛta-śāstra 阿毘曇甘露味論
+
|-
* Abhidharma-nyāyânusāra śāstra 阿毘達磨順正理論, 順正理論
+
| Mahāmāyūrī-vidyārājñī || 공작명왕경 || 孔雀明王經
* Abhidharma-nyāyânusāra 正理論
+
|-
* Abhidharma-nyāyânusāra śāstra 倶舍雹論
+
| Samanta-mukha-parivarto nāmâvalokiteśvara-vikurvaṇa-nirdeśaḥ || 관세음보살보문품 || 觀世音菩薩普門品
* Abhidharma-piṭaka-prakaraṇa-śāsana-śāstra 阿毘達磨藏顯宗論, 顯宗論
+
|-
* Abhidharma-prakaraṇapâda-śāstra 衆事分阿毘曇論, 阿毘達磨品類足論
+
| Avalokitêśvara Samādhi-sūtra || 관세음삼매경 || 觀世音三昧經
* Abhidharma-samayapradīpika 阿毘達磨藏顯宗論
+
|-
* Abhidharma-saṃgīti-paryāya-pāda 集異門論
+
| Ālambana parīkṣā || 관소연연론 || 觀所緣緣論
* Abhidharma-saṃgīti-paryāya-pāda-śāstra 阿毘達磨集異門足論
+
|-
* Abhidharma-samuccaya 大乘阿毘達磨集論
+
| Bhaiṣajyarāja-bhaiṣajyasamudgata-sūtra || 관약왕약상이보살경 || 觀藥王藥上二菩薩經
* Abhidharma-samuccaya-bhāṣya 阿毘達磨雜集論
+
|-
* Abhidharma-samuccaya-vyākhyā 大乘阿毘達磨雜集論, 阿毘達磨雜集論
+
| Avalokitêśvaramātā-dhāraṇī || 관자재보살모다라니경 || 觀自在菩薩母陀羅尼經
* Abhidharmasāra 阿毘曇心論
+
|-
* Abhidharma-sāra-prakīrṇaka-śāstra 雜阿毘曇心論
+
| Jāṅguli-nāma-vidyā || 관자재보살화신양우리예동녀소복독해다라니경 || 觀自在菩薩化身襄麌哩曳童女銷伏毒害陀羅尼經
* Abhidharmâṣṭa-skandha-śāstra 阿毘曇八犍度論
+
|-
* Abhidharma-sūtra 阿毘達磨大乘經, 阿毘達磨經
+
| Prasaṅga || 광론 || 廣論
* Abhidharma-vibhāṣā-śāstra 毘婆沙論, 阿毘曇毘婆沙論
+
|-
* Abhidharma-vijñāna-kāya-pāda-śāstra 阿毘達磨識身足論
+
| Suvarṇa-prabhāsa-sūtra || 광명경, 금고경 || 光明經, 金鼓經
* Abhiniṣkramaṇa-sūtra 佛本行集經, 本行經, 本行集經
+
|-
* Abhisamayâlaṃkāra-nāma-prajñāpāramitôpadeśa-śāstra 現觀莊嚴般若波羅蜜多優波提舍論
+
| Avaivartika-cakra || 광박엄정불퇴전륜경 || 廣博嚴淨不退轉輪經
* Abhisamayâlaṃkāra-śāstra 現觀莊嚴論
+
|-
* Acintya-sūtra 不可思議經
+
| Catuhśataka-śāstra-kārikā || 광백론 || 廣百論
* Acintya-vimokṣa-sūtra 不可思議解脫經
+
|-
* Adbhuta-dharma-paryāya 甚希有經
+
| Catuḥ-śataka || 광백론본 || 廣百論本
* Adhyardhaśatikā prajñāpāramitā 大樂金剛不空眞實三麼耶經, 實相般若波羅蜜經
+
|-
* Adhyardhaśatikā prajñā-pāramitā 理趣經
+
| Catuḥśataka-śāstra-kārikā || 광백론본 || 廣百論本
* Adhyarthaśatikā-prajñāpāramitā-sūtra 大樂金剛不空眞實三摩耶經
+
|-
* Advayasamatāvijayākhyākalpa-mahātantrarājā 無二平等最上瑜伽大教王經
+
| Catuḥ-śatikā || 광백론본 || 廣百論本
* Advayasamatāvijayā-mahātantrarāja 無二平等最上瑜伽大教王經
+
|-
* Advayasamatāvijaya-nāma-kalpa-rāja 無二平等最上瑜伽大教王經
+
| Bhāvanākrama || 광석보리심론 || 廣釋菩提心論
* Agra-pradīpa-dhāraṇī 東方最勝燈王如來經, 聖最上燈明如來陀羅尼經
+
|-
* Agrapradīpa-dhāraṇī-vidyārāja 東方最勝燈王陀羅尼經
+
| Artha-vistara || 광의법문경 || 廣義法門經
* Ajātaśatru sūtra 未生冤經
+
|-
* Ajātaśatru-kaukṛtya-vinodana-sūtra 阿闍世王經
+
| Arthavighuṣṭasūtra || 광의법문경, 보의경 || 廣義法門經, 普義經
* Ajātaśatru-kaukṛtyavinodana-sūtra 未曾有正法經, 未曾有經, 未曾經
+
|-
* Ākāśagarbha-bodhisattva-sūtra 虛空藏菩薩經
+
| Pañcaviṃśatisāhasrikā prajñāpāramitā || 광찬경 || 光讚經
* Ākāśagarbha-sūtra 虛空孕菩薩經, 虛空藏菩薩神呪經
+
|-
* Akṣaraśataka 百字論
+
| Pañcaviṃśati-sāhasrikā-prajñāpāramitā || 광찬반야 || 光讚般若
* Akṣa-sūtra 數珠
+
|-
* Ālambana parīkṣā 觀所緣緣論
+
| Āyuṣparyanta-sūtra || 교량수명경 || 較量壽命經
* Ālambana-parīkṣā 無相思塵論
+
|-
* Ambaṭṭha-sutta 佛開解梵志阿颰經
+
| Ratnagotra-vibhāgo || 구경일승보성론 || 究竟一乘寶性論
* Amitâbha-buddha-sūtra 阿彌陀經
+
|-
* Amitâbha-sūtra 佛說阿彌陀經, 彌陀經, 阿彌陀經
+
| Ratna-gotra-vibhāgo mahāyānôttara-tantra-śāstram || 구경일승보성론 || 究竟一乘寶性論
* Amitâbha-vyūha 大乘無量壽莊嚴經, 大無量壽經, 大阿彌陀經, 無量壽經
+
|-
* Amitartha-sūtra 無量義經
+
| Ekaviṃśati-stotra || 구도불모이십일례찬 || 救度佛母二十一禮讚
* Amitâyuḥ-sūtra 大乘無量壽莊嚴經, 大無量壽經, 大阿彌陀經, 無量壽經
+
|-
* Amoghapâśakalpa-hṛdayadhāraṇī 不空羂索呪心經, 不空羂索神咒心經
+
| Abhidharmakośa-śāstra || 구사론 || 倶舍論
* Amoghapâśa-kalparāja 不空羂索神變眞言經
+
|-
* Anakṣarakaraṇḍaka-vairocanagarbha-nāma-mahāyāna-sūtra 大乘遍照光明藏無字法門經
+
| Abhidharmakośa-bhāṣya || 구사론, 구사석론, 아비달마구사론, 아비달마구사석론 || 倶舍論, 倶舍釋論, 阿毘達磨倶舍論, 阿毘達磨倶舍釋論
* Anakṣara-karaṇḍaka-vairocana-garbha-sūtra 大乘離文字普光明藏經, 無字寶篋經
+
|-
* Anakṣarakaraṇḍaka-vairocanagarbha-sūtra 大乘遍照光明藏無字法門經
+
| Abhidharma-nyāyânusāra śāstra || 구사박론 || 倶舍雹論
* Ānanda-Garbhâvakrānti-nirdeśa(sūtra) 佛說入胎藏會
+
|-
* Anantamukha-dhāraṇī 出生無邊門陀羅尼經
+
| Abhidharma-kośa-śāstra || 구사석론 || 倶舍釋論
* Ananta-mukha-sādhaka-dhāraṇī 一向出生菩薩經
+
|-
* Anantamukha-sādhaka-dhāraṇī 出生無量門持經
+
| Navagraha || 구집력 || 九執曆
* Ananta-mukha-sādhaka-dhāraṇī 無量門微密持經, 無量門破魔陀羅尼經
+
|-
* Aṅgāra-karṣûpamaṃ sūtram 火聚譬經
+
| Kṣudrakâgama || 굴타가경, 굴타가아함 || 屈陀迦經, 屈陀迦阿含
* Aṅgulimālīka-sūtra 央掘魔羅經
+
|-
* Aṅgulimālīya-sūtra 央掘魔羅經
+
| Mūla-Sarvâstivāda-vinaya || 근본설일체유부률 || 根本說一切有部律
* Aṇgulimālīya-sūtra 央堀摩羅經, 央掘摩經, 央掘摩羅經, 指鬘經
+
|-
* Aṇgulimālīyasūtra 鴦掘摩經
+
| Mūla-sarvâstivāda-vinaya-vibhaṅga || 근본설일체유부비나야 || 根本說一切有部毘奈耶
* Aṅguttara 鴦掘多羅
+
|-
* Anūnatvâpūrṇatva-nirdeśa-parivarta 不增不減經
+
| Vinaya-bhaṅga || 근본설일체유부비나야 || 根本說一切有部毘奈耶
* Anuttarâśraya-sūtra 無上依經
+
|-
* Aparamitāyur-nāma-mahāyānasūtra 大乘無量壽經
+
| Mūlasarvâstivāda-vinaya-kārikā || 근본설일체유부비나야송 || 根本說一切有部毘奈耶頌
* Aparimitaguṇānuśāṃṣā-dhāraṇī 無量功德陀羅尼經
+
|-
* Aparimitāyurjñānahṛdaya-dhāraṇī 聲王經, 阿彌陀鼓音聲王陀羅尼經
+
| Mūlasarvâstivāda-vinaya-kṣudraka-vastu || 근본설일체유부비나야잡사, 비나야잡사 || 根本說一切有部毘奈耶雜事, 毘奈耶雑事
* Aparimitâyus-sūtra 阿彌陀經
+
|-
* Arśapraśamana-sūtra 療痔病經
+
| Vinaya-kṣudraka-vastu || 근본설일체유부비나야잡사, 비나야잡사 || 根本說一切有部毘奈耶雜事, 毘奈耶雜事
* Artha-vargīya-sūtra 義足經
+
|-
* Arthavighuṣṭasūtra 廣義法門經, 普義經
+
| Bhikṣuṇī-vinaya-vibhaṅga || 근본설일체유부필추니비나야 || 根本說一切有部苾芻尼毘奈耶
* Artha-vistara 廣義法門經
+
|-
* Ārya-deśanā-vikhyapâna 顯揚聖教論
+
| Mūlasarvâstivāda-bhikṣuṇī-vinaya-vibhaṅga || 근본설일체유부필추니비나야 || 根本說一切有部苾芻尼毘奈耶
* Āryadhāraṇīśvararāja-sūtra 守護國界主陀羅尼經
+
|-
* Āryâkṣobhya-tathāgatasya-vyūha 阿閦佛經
+
| Ārya-vajra-cchedikā bhagavatī prajñāpāramitā || 금강경, 금강능단반야바라밀경 || 金剛經, 金剛能斷般若波羅蜜經
* Āryamahā-dhāraṇī 聖大總持王經
+
|-
* Ārya-mahā-sahasra-pramardinī 守護大千國土經
+
| Triśatikā prajñāpāramitā || 금강경, 금강능단반야바라밀경 || 金剛經, 金剛能斷般若波羅蜜經
* Ārya-śāsana-prakaraṇa 顯揚聖教論
+
|-
* Āryatārā-dhāraṇī-arolika 阿唎多羅陀羅尼阿嚕力經
+
| Vajracchedikā prajñāpāramitā || 금강경, 금강능단반야바라밀경 || 金剛經, 金剛能斷般若波羅蜜經
* Ārya-tathāgatānāṃ-buddhakṣetra-guṇôkta-dharma-paryāya 顯無邊佛土功德經
+
|-
* Ārya-vajra-cchedikā bhagavatī prajñāpāramitā 金剛經, 金剛能斷般若波羅蜜經
+
| Vajracchedikā-prajñāpāramitā-sūtra || 금강경, 금강반야바라밀경, 금강반야경 || 金剛經, 金剛般若波羅蜜經, 金剛般若經
* Āsīvisôpama-sutta 譬喩經, 讀譬經
+
|-
* Aṣṭādaśa-śūnyatā-śāstra 十八空論
+
| Sapta-padârtha || 금강반야론 || 金剛般若論
* Aṣṭa-grantha 阿毘曇八犍度論
+
|-
* Aṣṭa-mahā-śrī-caitya-stotra 八大靈塔梵讚
+
| Triśatikāyāḥ prajñāpāramitāyāḥ kārikā-saptati || 금강반야바라밀경론 || 金剛般若波羅蜜經論
* Aṣṭamahāsthānacaityavandanāstava 八大靈塔梵讚
+
|-
* Aṣṭamaṇḍalaka 八大菩薩曼荼羅經
+
| Vajracchedikā-prajñāpāramitôpadeśa || 금강반야바라밀경론 || 金剛般若波羅蜜經論
* Aṣṭâṅga-mārga-satya-sūtra 八正道經
+
|-
* Aṣṭasāhasrikā prajñāpāramitā 大明度無極經
+
| Vajrasamādhi-sūtra || 금강삼매경 || 金剛三昧經
* Aṣṭasāhasrikā prajñāpāramitā-sūtra 大明度經
+
|-
* Aṣṭa-sāhasrikāprajñā-pāramitā 小品般若波羅蜜經
+
| Vajramaṇḍa-dhāraṇī || 금강상미다라니경 || 金剛上味陀羅尼經
* Aṣṭasāhasrikā-prajñāpāramitā 道行般若波羅蜜經
+
|-
* Aṣṭasāhasrikā-prajñāpāramitā-sūtra 道行般若經
+
| Bhūtaḍāmara-mahātantrarāja || 금강수보살항복일체부다대교왕경 || 金剛手菩薩降伏一切部多大教王經
* Ātharvaṇa 阿他婆吠陀
+
|-
* Atharvaveda 阿他婆吠陀, 阿達婆鞞陀, 阿闥波陀
+
| Vajra-maṇḍā || 금강장다라니경 || 金剛場陀羅尼經
* aṭ-pāda-śāstra 阿毘達磨六足論
+
|-
* Aṭṭana 阿吒那劍
+
| Vajra-maṇḍā dhāraṇī || 금강장다라니경 || 金剛場陀羅尼經
* Avaivartanīya-cakra-sūtra 不退轉法輪經
+
|-
* Avaivartika-cakra 廣博嚴淨不退轉輪經
+
| Śrī-vajramaṇḍālamkāra-nāma-mahātantrarāja || 금강장장엄반야바라밀다교중일분 || 金剛場莊嚴般若波羅蜜多教中一分
* Avalokitêśvara Samādhi-sūtra 觀世音三昧經
+
|-
* Avalokitêśvara[-nāma]-dhāraṇī 千手千眼觀世音菩薩廣大圓滿無礙大悲心陀羅尼呪本
+
| Trailokyavijaya-mahākalparāja || 금강정경유가문수사리보살법일품 || 金剛頂經瑜伽文殊師利菩薩法一品
* Avalokitêśvara-ekadaśamukha-dhāraṇī 十一面觀世音神呪經
+
|-
* Avalokitêśvara-guṇa-kāraṇḍavyūha 大乘莊嚴寶王經
+
| Vajraśekhara-sūtra || 금강정유가경, 금강정경 || 金剛頂瑜伽經, 金剛頂經
* Avalokitêśvaraikādaśamukha-dhāraṇī 十一面神咒心經
+
|-
* Avalokitêśvaramātā-dhāraṇī 觀自在菩薩母陀羅尼經
+
| Rāvaṇabhāṣitaṃ-cāragrahaśānti || 나부나설구료소아질병경 || 囉嚩拏說救療小兒疾病經
* Avalokitêśvara-padma-jāla-mūla-tantra-nāma-dhāraṇī 千手
+
|-
* Avalokitêśvarasya Nīlakaṇṭha-dhāraṇī 靑頸觀自在菩薩心陀羅尼經
+
| Miliṇḍapañha || 나선비구경 || 那先比丘經
* Avalokitêśvara-syāṣṭottaraśatanāma-mahāyānasūtra 聖觀自在菩薩一百八名經
+
|-
* Avataṃsaka-sūtra 大方廣佛華嚴經, 華嚴經
+
| Nāgasena-bhikṣu-sūtra || 나선비구경 || 那先比丘經
* Āyurveda 壽論, 阿由
+
|-
* Āyuṣman-nanda-Garbhâvakrānti-nirdeśa 佛爲阿難說處胎會
+
| Nanda Avadāna || 난타인연 || 難陀因緣
* Āyuṣparyanta-sūtra 較量壽命經
+
|-
* Bhadracaryā-praṇidhānarāja 普賢菩薩行願讚
+
| Vāda-vidhāna || 논식 || 論式
* Bhadrakalātrī 善夜經
+
|-
* Bhagavatī-prajñāpāramitā-hṛdaya 聖佛母般若波羅蜜多經
+
| Vajracchedikā || 능단금강경, 능단금강반야바라밀다경, 금강경, 금강능단반야바라밀경 || 能斷金剛經, 能斷金剛般若波羅蜜多經, 金剛經, 金剛能斷般若波羅蜜經
* Bhagavato-bhaiṣajyaguruvaiḍūryaprabhasya-pūrvapraṇidhānaviśeṣavistāra 藥師琉璃光如來本願功德經
+
|-
* Bhagavatyāryatāra-devyā-namaskāre-ekaviṃśati-stotra 聖救度佛母二十一種禮讚經
+
| Cakuṣurviśodhana-vidyā || 능정일체안질병다라니경 || 能淨一切眼疾病陀羅尼經
* Bhaiṣajyaguru-nāma-mahāyāna-sūtra 藥師如來本願經
+
|-
* Bhaiṣajyaguru-pūrva-praṇidhāna-viśeṣa-vistara 藥師如來本願經
+
| Nirgrantha-sūtra || 니건자경 || 尼乾子經, 尼健子經
* Bhaiṣajyaguru-vaiḍūrya-prabha-rāja-sūtra 藥師琉璃光七佛本願功德經, 藥師如來本願經
+
|-
* Bhaiṣajyaguru-vaiḍurya-prabhāsa-pūrva-praṇidhāna-viśeṣa-vistara 藥師琉璃光如來本願功德經
+
| Nyagrodha-brāhmaṇa-sūtra || 니구타범지경 || 尼拘陀梵志經
* Bhaiṣajyarāja-bhaiṣajyasamudgata-sūtra 觀藥王藥上二菩薩經
+
|-
* Bhāvanākrama 廣釋菩提心論
+
| Mahāparinirvāṇa-sūtra || 니원경 || 泥洹經
* Bhikṣuṇīnāṃ prâtimokṣa-sūtram 摩訶僧祇比丘尼戒本
+
|-
* Bhikṣuṇīvinaya 苾芻尼毘奈耶
+
| Nidāna-mātṛkā || 니타나목득가, 근본설일체유부니타나목득가 || 尼陀那目得迦, 根本說一切有部尼陀那目得迦
* Bhikṣuṇī-vinaya-vibhaṅga 根本說一切有部苾芻尼毘奈耶
+
|-
* Bhiśajupamānasūtra 醫喩經
+
| Dhāraṇī-samuccaya-sūtra || 다라니집경 || 陀羅尼集經
* Bhūtaḍāmara-mahātantrarāja 金剛手菩薩降伏一切部多大教王經
+
|-
* Bodhicaryâvatāra 菩提行經
+
| Dharmapada || 담발경, 법구경 || 曇鉢經, 法句經
* Bodhicaryâvatāra 入菩提行論
+
|-
* Bodhicaryâvatāra-pāñjikā 入菩提行論細疏
+
| Mahānārada] kassapa-jātaka || 대가섭본경 || 大迦葉本經
* Bodhicitta-śīlādānakalpa 受菩提心戒義
+
|-
* Bodhimaṇḍalalakṣālaṃkāra 菩提場莊嚴陀羅尼經
+
| Mahāvajra-meruśikharakūṭâgāra-dhāraṇī || 대금강묘고산루각다라니 || 大金剛妙高山樓閣陀羅尼
* Bodhisambhāra-śāstra 菩提資糧論, 菩提資量論
+
|-
* Bodhisattva piṭaka-sūtra 大菩薩藏經
+
| Mahāmāyūri-[vidyārājñī]-sūtra || 대금색공작왕주경, 대금색공작왕주경 || 大金色孔雀王呪經, 大金色孔雀王咒經
* Bodhisattva-bhūmi 菩薩善戒經
+
|-
* Bodhisattvabhūmi-sūtra 菩薩地持經, 菩薩地經
+
| [ārya-śrī-]Māhādevī-vyākaraṇa || 대길상천녀십이계일백팔명무구대승경 || 大吉祥天女十二契一百八名無垢大乘經
* Bodhisattva-carya-nirdeśa 菩薩善戒經
+
|-
* Bodhisattva-gocara-upâya-viṣaya-vikurvāṇa-nirdeśa 薩遮尼乾子經
+
| Mahālakṣmī || 대길상천녀십이명호경 || 大吉祥天女十二名號經
* Bodhisattva-gocarôpāya-viṣaya-vikurvāṇa-nirdeśa 大薩遮尼乾子所說經
+
|-
* Bodhisattvapiṭaka 大乘菩薩藏正法經
+
| Ekâkṣara-buddhôṣṇīṣa-cakra || 대다라니말법중일자심주경 || 大陀羅尼末法中一字心呪經
* bodhisattva-piṭaka 菩薩藏經
+
|-
* Bodhisattva-prâtimokṣa 菩薩戒本
+
| Adhyarthaśatikā-prajñāpāramitā-sūtra || 대락금강불공진실삼마야경 || 大樂金剛不空眞實三摩耶經
* Bodhisattva-śīla sūtra 菩薩戒本
+
|-
* Brahma Hora Navagraha 梵天火羅九曜
+
| Prajñāpāramitā-naya-sūtra || 대락금강불공진실삼마야경 || 大樂金剛不空眞實三摩耶經
* Brahmajāla-sūtra 梵網六十二見經, 梵網經
+
|-
* Brāhmaṇa 婆羅門那, 梵書
+
| Adhyardhaśatikā prajñāpāramitā || 대락금강불공진실삼마야경, 실상반야바라밀경 || 大樂金剛不空眞實三麼耶經, 實相般若波羅蜜經
* Brahmavastu 梵章
+
|-
* Brahmaviśeṣa-cintī-paripṛcchā(sūtra) 思益梵天所問經
+
| Prajñāpāramitā-naya-śatapañcāśatikā || 대락금강불공진실삼마야경, 실상반야바라밀경 || 大樂金剛不空眞實三麼耶經, 實相般若波羅蜜經
* Buddha-bhāṣita-aṣṭaṅga-samyaṅ-mārga-sūtra 八正道經
+
|-
* Buddhabhūmi-śāstra 佛地論
+
| Loka-sthāna || 대루탄경 || 大樓炭經
* Buddhabhūmi-sūtra 佛地經
+
|-
* Buddhabhūmisūtra-śāstra 佛地經論
+
| [ārya-]Mārīcī-dhāraṇī || 대마리지보살경 || 大摩里支菩薩經
* Buddhabhūmy-upadeśa 佛地經論
+
|-
* Buddhacarita 佛所行讚
+
| Aṣṭasāhasrikā prajñāpāramitā-sūtra || 대명도경 || 大明度經
* Buddha-dhātu-śāstra 佛性論
+
|-
* Buddhahṛdaya-dhāraṇī 諸佛心陀羅尼經
+
| Aṣṭasāhasrikā prajñāpāramitā || 대명도무극경 || 大明度無極經
* Buddha-hṛdaya-dhāraṇī 諸佛心印陀羅尼經
+
|-
* Buddhatva-śāstra 佛性論
+
| Mahāparinirvāṇasūtra || 대반열반경후분 || 大般涅槃經後分
* Buddhâvataṃsaka 大方廣佛華嚴經, 華嚴經
+
|-
* Buddhâvataṃsaka-mahāvaipulya-sūtra 大方廣佛華嚴經
+
| Buddhâvataṃsaka-mahāvaipulya-sūtra || 대방광불화엄경 || 大方廣佛華嚴經
* Buddhâvataṃsake mahā-vaipulya-sūtra 華嚴經
+
|-
* Buddhaveda 佛圍陀
+
| Gaṇḍa-vyūha || 대방광불화엄경 || 大方廣佛華嚴經
* Cakrasaṃvara-guhyā-cintya-tantra-rāja 妙輪上樂王祕密不思議大教王經
+
|-
* Cakṣur-viśodhana-vidyā 呪目經
+
| Avataṃsaka-sūtra || 대방광불화엄경, 화엄경 || 大方廣佛華嚴經, 華嚴經
* Cakṣurviśodhanavidyā 咒目經
+
|-
* Cakuṣurviśodhana-vidyā 能淨一切眼疾病陀羅尼經
+
| Buddhâvataṃsaka || 대방광불화엄경, 화엄경 || 大方廣佛華嚴經, 華嚴經
* Candanāṅga 栴檀香身陀羅尼經
+
|-
* Candragarbha-sūtra 大集月藏經
+
| Gaṇḍavyūhasūtra || 대방광불화엄경입법계품, 대방광화엄경속입법계품, 속입법계품 || 大方廣佛華嚴經入法界品, 大方廣華嚴經續入法界品, 續入法界品
* Candra-garbha-sūtra 月藏經
+
|-
* Candraprabha-kumāra-sūtra 月光童子經
+
| Jñānôttara-bodhisattva-paripṛcchā || 대방광선교방편경 || 大方廣善巧方便經
* Candrôttarā-dārikā-paripṛcchā 佛說月上女經, 月上女經
+
|-
* Candrôttarā-dārikā-vyākaraṇa-sūtra 月上女經
+
| Upâya-kauśalya-jñānôttara-bodhisattva-paripṛcchā sūtra || 대방광선교방편경 || 大方廣善巧方便經
* Cārya-nidāna 修行本起經
+
|-
* Catuḥśataka 大乘廣百論本
+
| Daśacakra-kṣitigarbha(sūtra) || 대방광십륜경 || 大方廣十輪經
* Catuḥ-śataka 廣百論本
+
|-
* Catuhśataka-śāstra-kārikā 廣百論
+
| Tathāgata-koṣa-sūtra || 대방광여래비밀장경 || 大方廣如來祕密藏經
* Catuḥśataka-śāstra-kārikā 廣百論本
+
|-
* Catuḥ-śatikā 廣百論本
+
| Tathāgatagarbha-sūtra || 대방광여래비밀장경, 대방광여래장경, 대방등여래장경 || 大方廣如來祕密藏經, 大方廣如來藏經, 大方等如來藏經
* Catuḥ-satya-sūtra 佛說四諦經, 四諦經
+
|-
* Catur-āgama 四阿含經
+
| Ratnolkā-nāma-dhāraṇī || 대방광총지보광명경 || 大方廣總持寶光明經
* Caturdārakasamādhisūtra 四童子三昧經
+
|-
* Catur-devarāja-sūtra 四天王經
+
| Pratyutpanna-buddha-sammukhāvasthita-samādhi-sūtra || 대방등단지다라니경, 대방등다라니경, 방등단지다라니경, 방등다라니경 || 大方等檀持陀羅尼經, 大方等陀羅尼經, 方等檀持陀羅尼經, 方等陀羅尼經
* Cāturvargīya-vinaya 四分律
+
|-
* Cula-hatthipadopama Sutta 象跡喩經
+
| Mahāmegha-sūtra || 대방등대운경, 대방등무상대운경, 대방등무상경, 대운밀장경, 대운무상경, 대운경, 방등대운무상경, 방등대운경, 방등무상대운경, || 大方等大雲經, 大方等無想大雲經, 大方等無想經, 大雲密藏經, 大雲無相經, 大雲經, 方等大雲無想經, 方等大雲經, 方等無相大雲經,
* Cundīdevī-dhāraṇī 七倶胝佛母所說准提陀羅尼經
+
|-
* Damamūka-nidāna-sūtra 賢愚經
+
| Mahāsaṃnipata-sūtra || 대방등대집경, 대집경 || 大方等大集經, 大集經
* Dari jing 大日經
+
|-
* Daśa-bala-sūtra 佛十力經, 十力經
+
| Dharmolkadhāraṇī-sūtra || 대법거다라니경 || 大法炬陀羅尼經
* Daśa-bhāṇavāra-vinaya 十誦律
+
|-
* Daśa-bhūmika 十住經
+
| [ārya-]Mahāmaṇivipulavimāna[viśva]supratiṣṭhita-guhyaparamarahasyakalparāja-[nāma]dhāraṇī || 대보광박루각선주비밀다라니경 || 大寶廣博樓閣善住祕密陀羅尼經
* Daśabhūmika-bhāṣya 十地經論
+
|-
* Daśabhūmika-sūtra 十住經, 十地經
+
| Bodhisattva piṭaka-sūtra || 대보살장경 || 大菩薩藏經
* Daśabhūmikasūtra-śāstra 十地經論, 十地論, 阿毘達磨藏
+
|-
* Daśabhūmika-vibhāṣā 十住毘婆沙, 十住毘婆沙論, 十住論
+
| Ratnakūṭa || 대보적경 || 大寶積經
* Daśabhūmika-vibhāṣā-śāstra 十住毘婆沙論
+
|-
* Daśa-bhūmîśvara 十住經, 十地經
+
| Mahāratnakūṭa-sūtra || 대보적경, 보적경 || 大寶積經, 寶積經
* Daśabhūmi-vyākhyāna 十地經論
+
|-
* Daśa-cakra-kṣitigarbha 大乘大集地藏十輪經
+
| Ratnakūṭa-sūtra || 대보적경, 보적경 || 大寶積經, 寶積經
* Daśa-cakra-kṣitigarbha sūtra 伽羅陀, 地藏十輪經
+
|-
* Daśacakra-kṣitigarbha(sūtra) 大方廣十輪經
+
| Śūraṃgama-sūtra || 대불정여래밀인수증료의제보살만행수릉엄경, 대불정경, 대불정수릉엄경, 릉엄경, 수릉엄경 || 大佛頂如來密因修證了義諸菩薩萬行首楞嚴經, 大佛頂經, 大佛頂首楞嚴經, 楞嚴經, 首楞嚴經
* Daśâdhyāya-vinaya 十誦律
+
|-
* dbyig dang ldan pa 如意寶總持王經
+
| Sarvatathāgataoṣṇīṣaśitātapatrā-nāmāparājitā-mahāpratyaṅgirā-mahāvidyārājñī-nāma-dhāraṇī || 대불정여래방광실담다발담다라니 || 大佛頂如來放光悉憺多鉢憺陀羅尼
* Deva-rāja-pravara-prajñāpāramitā 勝天王般若波羅蜜經
+
|-
* Devatā sūtra 天請問經
+
| Mahākaruṇā-puṇḍarīka || 대비경 || 大悲經
* Devêndra-samaya 天主教法
+
|-
* Dhammapada 法句經
+
| Mahākaruṇā-puṇḍarīka-sūtra || 대비경 || 大悲經
* Dhāraṇī-samuccaya-sūtra 陀羅尼集經
+
|-
* Dharmacakra-pravartana-sūtra 轉法輪經
+
| Tathāgata-mahākaruṇā-nirdeśa || 대비경 || 大悲經
* Dharmaguptaka-bhikṣu-prâtimokṣa-sūtra 四分僧戒本, 四分律比丘戒本, 四分戒本
+
|-
* Dharmaguptaka-vinaya 四分律
+
| MahāVairocanâbhisaṃbodhi-sūtra || 대비로차나경, 비로차나경 || 大毘盧遮那經, 毘盧遮那經
* Dharmapâda 出曜經
+
|-
* Dharmapada 曇鉢經, 法句經
+
| Mahāvairocana-abhisaṃbodhi-sambaddha-pūjāvidhi || 대비로차나불설요략념송경 || 大毘盧遮那佛說要略念誦經
* Dharmapâda 法句喩經, 法句本末經, 法句譬喩經, 法喩經
+
|-
* Dharma-pada 法集要頌經
+
| Vairocana-abhisaṃbodhi-tantra || 대비로차나불설요략념송경 || 大毘盧遮那佛說要略念誦經
* Dharmasaṃgīti-sūtra 佛說法集經, 法集經, 無所發
+
|-
* Dharma-skandha 法蘊足論
+
| Mahā-Vairocanâbhisaṃbodhi-vikurvitâdhiṣṭhāna-vaipulya-sūtra || 대비로차나성불신변가지경 || 大毘盧遮那成佛神變加持經
* Dharma-skandha-saṃjñakasyâbhidharma-śāstrasya 法蘊足論
+
|-
* Dharmatara-dhyāna-sūtra 不淨觀經, 達摩多羅禪經, 達磨多羅禪經
+
| MahāVairocanâbhisaṃbodhi-vikurvitâdhiṣṭhāna-vaipulya-sūtra-indrarājanāmadharmaparyāya || 대비로차나성불신변가지경 || 大毘盧遮那成佛神變加持經
* Dharmolkadhāraṇī-sūtra 大法炬陀羅尼經
+
|-
* Dhvajagra-keyura 勝幢臂印陀羅尼經
+
| Abhidharma-mahāvibhāṣā-śāstra || 대비파사론, 파사론 || 大毘婆沙論, 婆沙論
* Dhvajâgrakeyūrā-dhāraṇī 無能勝幡王如來莊嚴陀羅尼經
+
|-
* Dīrghâgama 長阿含經, 長阿鋡經
+
| Bodhisattva-gocarôpāya-viṣaya-vikurvāṇa-nirdeśa || 대살차니건자소설경 || 大薩遮尼乾子所說經
* Dvādaśa-buddhaka-sūtra 稱讚如來功德神呪經
+
|-
* Dvādaśanikāya-śāstra 十二門論, 阿毘達磨藏
+
| Mahā-satya-nirgrantha-putra-vyākaraṇa-sūtra || 대살차니건자소설경, 살차니건자경 || 大薩遮尼乾子所說經, 薩遮尼乾子經
* Dvādaśaviharaṇa-sūtra 十二遊經
+
|-
* Ekadaśamukham 十一面觀世音神呪經
+
| Mahāsatya-nirgrantha-sūtra || 대살차니건자소설경, 살차니달자경 || 大薩遮尼乾子所說經, 薩遮尼撻子經
* Ekâkṣara-buddhôṣṇīṣa-cakra 大陀羅尼末法中一字心呪經
+
|-
* Ekaviṃśati-stotra 救度佛母二十一禮讚
+
| Sarvadurgati-pariśodhana-tantra || 대승관상만나라정제악취경 || 大乘觀想曼拏羅淨諸惡趣經
* Ekayāna-nirdeśa 說一乘經
+
|-
* Ekôttarâgama 增一阿含, 增一阿含經
+
| Catuḥśataka || 대승광백론본 || 大乘廣百論本
* Ekôttarâgama-sūtra 增一阿含經, 殃堀多羅經
+
|-
* Ekôttarikâgama 增一阿含, 增一阿含經, 增壹阿含經
+
| Daśa-cakra-kṣitigarbha || 대승대집지장십륜경 || 大乘大集地藏十輪經
* Gaṇḍavyūha 四十華嚴經
+
|-
* Gaṇḍa-vyūha 大方廣佛華嚴經
+
| Mahāyānâbhisamaya-sūtra || 대승동성경 || 大乘同性經
* Gaṇḍa-vyūha-sūtra 不可思議解脫經, 大方廣佛華嚴經
+
|-
* Gaṇḍavyūhasūtra 大方廣佛華嚴經入法界品, 大方廣華嚴經續入法界品, 續入法界品
+
| Aparamitāyur-nāma-mahāyānasūtra || 대승무량수경 || 大乘無量壽經
* Gaṇḍa-vyūha-sūtra 華嚴經
+
|-
* Gaṇḍavyūhasūtra 華嚴經入法界品
+
| Amitâbha-vyūha || 대승무량수장엄경, 대무량수경, 대아미타경, 무량수경 || 大乘無量壽莊嚴經, 大無量壽經, 大阿彌陀經, 無量壽經
* Garbhâvakrānti-nirdeśa(sūtra) 佛爲阿難說處胎會, 胞胎經
+
|-
* Garuḍapaṭalaparivarta 文殊師利菩薩根本大教王經金翅鳥王品
+
| Amitâyuḥ-sūtra || 대승무량수장엄경, 대무량수경, 대아미타경, 무량수경 || 大乘無量壽莊嚴經, 大無量壽經, 大阿彌陀經, 無量壽經
* Ghana-vyūha 大乘密嚴經, 密嚴經
+
|-
* Ghana-vyūha-sūtra 密嚴經
+
| Sukhāvatī-vyūha || 대승무량수장엄경, 대무량수경, 소무량수경, 칭찬정토불섭수경, 아미타삼야삼불살루불단과도인도경 || 大乘無量壽莊嚴經, 大無量壽經, 小無量壽經, 稱讚淨土佛攝受經, 阿彌陀三耶三佛薩樓佛檀過度人道經
* Grahamāṭrkā-dhāraṇī 諸星母陀羅尼經
+
|-
* grammar 聲論
+
| Ghana-vyūha || 대승밀엄경, 밀엄경 || 大乘密嚴經, 密嚴經
* Gṛhapaty-ugra-paripṛcchā 郁伽長者會
+
|-
* Guhya-garbha-rāja 祕密相經
+
| Mahāyāna śatadharmā-prakāśamukha śāstra || 대승백법명문론 || 大乘百法明門論
* Guhyaka-sūtra 密迹經
+
|-
* Guhyama ṇitilaka 祕密相經
+
| Bodhisattvapiṭaka || 대승보살장정법경 || 大乘菩薩藏正法經
* Guhya-sūtra 密迹經
+
|-
* Guṇa-kāraṇḍavyūha 大乘莊嚴寶王經
+
| Sūtrasamuccaya || 대승보요의론 || 大乘寶要義論
* Gurupañcāśikā 事師法五十頌
+
|-
* Hasta-maṇi 大乘掌珍論, 掌珍論
+
| Mahā-karuṇā-puṇḍarīka || 대승비분타리경 || 大乘悲分陀利經
* Hastikakṣyā(sūtra) 象腋經
+
|-
* Hayagrīva-vidyā 馬頭觀音心陀羅尼
+
| Karuṇā-puṇḍarīka || 대승비분타리경, 비화경 || 大乘悲分陀利經, 悲華經
* Hiraṇyavatī-dhāraṇī 如意寶總持王經
+
|-
* Itivṛttaka sūtra 本事經
+
| Karmâvaraṇa-pratiprasrabdhi-sūtra || 대승삼취참회경 || 大乘三聚懺悔經
* Jambhālajalendrayathālabdha-kalpa 寶藏神大明曼拏羅儀軌經
+
|-
* Jāṅguli-nāma-vidyā 觀自在菩薩化身襄麌哩曳童女銷伏毒害陀羅尼經
+
| Tri-skandhaka-pravartana || 대승삼취참회경 || 大乘三聚懺悔經
* Jātaka-sūtra 生經
+
|-
* Jñāna-prasthāna 發智論, 發生, 阿毘達磨發智論
+
| Karma-siddhi-prakaraṇa || 대승성업론, 성업론 || 大乘成業論, 成業論
* Jñānolkā-dhāraṇī 智炬陀羅尼經
+
|-
* Jñānôlkā-dhāraṇī sarva-durgati-pariśodhanī 智光滅一切業障陀羅尼經
+
| Mahāyānâbhidharma-samuccaya-vyākhyā || 대승아비달마잡집론, 대법론, 잡집론 || 大乘阿毘達磨雜集論, 對法論, 雜集論
* Jñānôttara-bodhisattva-paripṛcchā 大方廣善巧方便經
+
|-
* Kākaruta 烏音
+
| Abhidharma-samuccaya-vyākhyā || 대승아비달마잡집론, 아비달마잡집론 || 大乘阿毘達磨雜集論, 阿毘達磨雜集論
* Kālacakra-tantra 時輪坦陀羅, 時輪怛特羅
+
|-
* Kalpanā maṇḍitikā 大莊嚴經論
+
| Abhidharma-samuccaya || 대승아비달마집론 || 大乘阿毘達磨集論
* Kalpanā-maṇḍitikā 大莊嚴論經
+
|-
* Kāraṇa-prajñapti 施設論
+
| Pañcaskandhaka-prakaraṇa || 대승오온론 || 大乘五蘊論
* Kāraṇḍavyūha 大乘莊嚴寶王經
+
|-
* Karatala-ratna 大乘掌珍論
+
| Pañca-skandhôpanibandha || 대승오온론 || 大乘五蘊論
* Karma-siddhi-prakaraṇa 大乘成業論, 成業論
+
|-
* Karmâvaraṇa-pratiprasrabdhi-sūtra 大乘三聚懺悔經
+
| Viṃśatikā || 대승유식론 || 大乘唯識論
* Karmâvaraṇa-viśuddhi-sūtra 淨業障經
+
|-
* Karuṇā-puṇḍarīka 大乘悲分陀利經, 悲華經
+
| Anakṣara-karaṇḍaka-vairocana-garbha-sūtra || 대승이문자보광명장경, 무자보협경 || 大乘離文字普光明藏經, 無字寶篋經
* Karuṇā-puṇḍarīka-sūtra 悲華經
+
|-
* kassapa-jātaka 迦葉本經
+
| Udayanavatsarāja-paripṛcchā(sūtra) || 대승일자왕소문경 || 大乘日子王所問經
* Kāśyapaṛṣiproktastrīcikitsā-sūtra 迦葉仙人說醫女人經
+
|-
* Kātyāyana abhidharma 迦旃延阿毘曇
+
| Mahāyāna-Sūtrâlaṃkāra || 대승장엄경론, 대승장엄론 || 大乘莊嚴經論, 大乘莊嚴論
* Kātyāyana-sūtra 迦旃延經
+
|-
* Krodhavijayakalpa-guhyatantra 妙吉祥最勝根本大教經
+
| Avalokitêśvara-guṇa-kāraṇḍavyūha || 대승장엄보왕경 || 大乘莊嚴寶王經
* Kṣitigarbha-praṇidhāna-sūtra 地藏菩薩本願經
+
|-
* Kṣitigarbha-sūtra 地藏經, 大乘大集地藏十輪經, 大方廣十輪經
+
| Guṇa-kāraṇḍavyūha || 대승장엄보왕경 || 大乘莊嚴寶王經
* Kṣudrakâgama 屈陀迦經, 屈陀迦阿含
+
|-
* Kusuma-saṃcaya-sūtra 稱揚諸佛功德經
+
| Kāraṇḍavyūha || 대승장엄보왕경 || 大乘莊嚴寶王經
* Lakṣaṇânusāra śāstra 隨相論
+
|-
* Lakṣaṇânusāriṇī-ṭīkā 隨相論
+
| Karatala-ratna || 대승장진론 || 大乘掌珍論
* Lakṣaṇaṭīka 相論疏
+
|-
* Lalitavistara 方廣大莊嚴經, 方等本起經, 普曜經
+
| Mahāyāna-hastaratna-śāstra || 대승장진론 || 大乘掌珍論
* Laṅkâvatāra-sūtra 入楞伽經, 大乘入楞伽經, 棱嚴經, 楞伽經, 楞伽阿跋佗羅寶經, 楞伽阿跋多羅寶經
+
|-
* Loka-sthāna 大樓炭經
+
| Hasta-maṇi || 대승장진론, 장진론 || 大乘掌珍論, 掌珍論
* Madhyamāgama 中阿含經, 中阿鋡經
+
|-
* Madhyamaka-śāstra 中論, 阿毘達磨藏
+
| Mūla-madhyamaka-saṃdhinirmocana-vyākhyā || 대승중관석론 || 大乘中觀釋論
* Madhyamakâvatāra 入中論
+
|-
* Madhyânta-vibhāga 中邊分別論, 中邊論, 辨中邊論, 辯中邊論
+
| Śikṣā-samuccaya || 대승집보살학론 || 大乘集菩薩學論
* Madhyânta-vibhāga-kārikā 辯中邊論頌
+
|-
* Madhyânta-vibhāga-ṭīkā 辨中邊論
+
| Anakṣarakaraṇḍaka-vairocanagarbha-nāma-mahāyāna-sūtra || 대승편조광명장무자법문경 || 大乘遍照光明藏無字法門經
* Mahābala 出生一切如來法眼遍照大力明王經
+
|-
* Mahābala-dhāraṇī-sūtra 大威德陀羅尼經
+
| Anakṣarakaraṇḍaka-vairocanagarbha-sūtra || 대승편조광명장무자법문경 || 大乘遍照光明藏無字法門經
* Mahābalavajrakrodha-sūtra 大威力烏樞瑟摩明王經
+
|-
* Mahā-karuṇā-puṇḍarīka 大乘悲分陀利經
+
| Nandimitrâvadāna || 대아라한난제밀다라소설법주기, 법주기 || 大阿羅漢難提蜜多羅所說法住記, 法住記
* Mahākaruṇā-puṇḍarīka 大悲經
+
|-
* Mahā-karuṇā-puṇḍarīka 悲華經
+
| Mahābala-dhāraṇī-sūtra || 대위덕다라니경 || 大威德陀羅尼經
* Mahākaruṇā-puṇḍarīka-sūtra 大悲經
+
|-
* Mahā-karuṇā-puṇḍarīka-sūtra 悲華經
+
| Mahābalavajrakrodha-sūtra || 대위력오추슬마명왕경 || 大威力烏樞瑟摩明王經
* Mahālakṣmī 大吉祥天女十二名號經
+
|-
* Mahāmantrānusāriṇī 大護明大陀羅尼經
+
| Mahāmati-sūtra || 대의경 || 大意經
* Mahāmati-sūtra 大意經
+
|-
* Mahāmāyā-sūtra 摩訶摩耶經
+
| Dari jing || 대일경 || 大日經
* Mahāmāyūri-[vidyārājñī]-sūtra 大金色孔雀王呪經, 大金色孔雀王咒經
+
|-
* Mahāmāyūrī-vidyārājñī 孔雀明王經
+
| MahāVairocanâbhisaṃbodhi-vikurvitâdhiṣṭhāna-vaipulya-sūtra || 대일경 || 大日經
* Mahāmegha-sūtra 大方等大雲經, 大方等無想大雲經, 大方等無想經, 大雲密藏經, 大雲無相經, 大雲經, 方等大雲無想經, 方等大雲經, 方等無相大雲經, 無想經
+
|-
* Mahānārada] kassapa-jātaka 大迦葉本經
+
| MahāVairocanâbhisaṃbodhi-vikurvitâdhiṣṭhāna-vaipulya-sūtrêndra-vāja-nāma-dharma-paryāya || 대일경 || 大日經
* Mahānidāna-sūtra 人本欲生經
+
|-
* Mahāparinirvāṇa sūtra 涅槃經, 般泥洹經
+
| Mahāvairocana-sūtra || 대일경, 밀경 || 大日經, 密經
* Mahāparinirvāṇa-sūtra 佛臨涅槃記法住經, 佛般泥洹經, 佛說大般泥洹經, 大涅槃經, 大般泥洹經, 大般涅槃經
+
|-
* Mahāparinirvāṇasūtra 大般涅槃經後分
+
| Kalpanā maṇḍitikā || 대장엄경론 || 大莊嚴經論
* Mahāparinirvāṇa-sūtra 泥洹經
+
|-
* Mahāprajñāpāramitā sūtra 般若波羅蜜多經
+
| Kalpanā-maṇḍitikā || 대장엄론경 || 大莊嚴論經
* Mahā-prajñāpāramitā-hṛdaya-sūtra 心經, 般若心經, 般若波羅蜜多心經
+
|-
* Mahāprajñāpāramitā-śāstra 大品大論, 大智度論, 摩訶般若波羅蜜經釋論, 智度論, 智論
+
| Mahāprâjñā-pāramitôpadeśa || 대지도론 || 大智度論
* Mahāprajñāpāramitā-sūtra 大品般若, 大品般若經, 大慧度經, 大般若波羅蜜多經, 大般若波羅蜜經, 小品般若波羅蜜經
+
|-
* Mahāprâjñā-pāramitôpadeśa 大智度論
+
| Mahā-saṃgīti-sūtra || 대집법문경 || 大集法門經
* Mahā-prajñāpāramitôpadeśa 摩訶般若波羅蜜經釋論
+
|-
* Mahāpratisarā dhāraṇī 隨求卽得大自在陀羅尼神呪經
+
| Candragarbha-sūtra || 대집월장경 || 大集月藏經
* Mahāpratisarā-vidyārājñī 普遍光明淸淨熾盛如意寶印心無能勝大明王大隨求陀羅尼經
+
|-
* Mahāratnakūṭa-sūtra 大寶積經, 寶積經
+
| Mahāvibhāṣā || 대파사, 아비달마대비파사론 || 大婆沙, 阿毘達磨大毘婆沙論
* Mahā-sahasra-pramardana 守護大千國土經
+
|-
* Mahāsāhasrapramardanī-nāma-mahāyānasūtra 守護大千國土經
+
| Mahāprajñāpāramitā-śāstra || 대품대론, 대지도론, 마가반야바라밀경석론, 지도론, 지론 || 大品大論, 大智度論, 摩訶般若波羅蜜經釋論, 智度論, 智論
* Mahā-sāhasra-pramardinī 守護大千國土經
+
|-
* Mahā-samaya-kalpa-rāja 一切如來眞實攝大乘現證三昧大教王經
+
| Mahāprajñāpāramitā-sūtra || 대품반야, 대품반야경, 대혜도경, 대반야바라밀다경, 대반야바라밀경, 소품반야바라밀경 || 大品般若, 大品般若經, 大慧度經, 大般若波羅蜜多經, 大般若波羅蜜經, 小品般若波羅蜜經
* Mahāsamayatattva-tantrarāja 祕密三昧大教王經
+
|-
* Mahāsaṃgha-bhikṣuṇī-vinaya 摩訶僧祇比丘尼戒本, 摩訶僧祗比丘尼戒本
+
| Pañcaviṃśati-sāhasrikā-prajñā-pāramitā || 대품반야경 || 大品般若經
* Mahāsaṃgha-bhikṣuṇi-vinaya 比丘尼波羅提木叉僧祇戒本, 比丘尼僧祇律波羅提木叉戒經, 比丘尼僧祇律戒經
+
|-
* Mahāsāṃghika-bhikṣuṇī-prâtimokṣa-sūtra 摩訶僧祇比丘尼戒本
+
| Mahāśītapatī-vidyārājñī || 대한림성난나다라니경 || 大寒林聖難拏陀羅尼經
* Mahāsāṃghika-prâtimokṣa-sūtra 僧祇大比丘戒本, 僧祇比丘戒本, 僧祇戒本, 摩訶僧祇律大比丘戒本, 摩訶僧祗律大比丘戒本, 摩訶僧祇戒本, 波羅提木叉僧祇戒本
+
|-
* Mahāsāṃghika-vinaya 僧祇律, 大衆律, 摩訶僧祇律
+
| Mahāmantrānusāriṇī || 대호명대다라니경 || 大護明大陀羅尼經
* Mahā-saṃgīti-sūtra 大集法門經
+
|-
* Mahāsammata-rāja 佛說衆許摩訶帝經, 衆許摩訶帝經, 衆許摩訶帝釋經
+
| Yogâcāra-bhūmi || 도지경 || 道地經
* Mahāsaṃnipata-sūtra 大方等大集經, 大集經
+
|-
* Mahā-satya-nirgrantha-putra-vyākaraṇa-sūtra 大薩遮尼乾子所說經, 薩遮尼乾子經
+
| Aṣṭasāhasrikā-prajñāpāramitā-sūtra || 도행반야경 || 道行般若經
* Mahāsatya-nirgrantha-sūtra 大薩遮尼乾子所說經, 薩遮尼撻子經
+
|-
* Mahāśītapatī-vidyārājñī 大寒林聖難拏陀羅尼經
+
| Aṣṭasāhasrikā-prajñāpāramitā || 도행반야바라밀경 || 道行般若波羅蜜經
* Mahā-smṛty-upasthāna 正法念處經
+
|-
* Mahâvadāna-sūtra 七佛父母姓字經, 七佛經, 毘婆尸佛經
+
| Agrapradīpa-dhāraṇī-vidyārāja || 동방최승등왕다라니경 || 東方最勝燈王陀羅尼經
* Mahāvairocana-abhisaṃbodhi-sambaddha-pūjāvidhi 大毘盧遮那佛說要略念誦經
+
|-
* MahāVairocanâbhisaṃbodhi-sūtra 大毘盧遮那經, 毘盧遮那經
+
| Agra-pradīpa-dhāraṇī || 동방최승등왕여래경, 성최상등명여래다라니경 || 東方最勝燈王如來經, 聖最上燈明如來陀羅尼經
* MahāVairocanâbhisaṃbodhi-vikurvitâdhiṣṭhāna-vaipulya-sūtra 大日經
+
|-
* Mahā-Vairocanâbhisaṃbodhi-vikurvitâdhiṣṭhāna-vaipulya-sūtra 大毘盧遮那成佛神變加持經
+
| Mahāmāyā-sūtra || 마가마야경 || 摩訶摩耶經
* MahāVairocanâbhisaṃbodhi-vikurvitâdhiṣṭhāna-vaipulya-sūtra-indrarājanāmadharmaparyāya 大毘盧遮那成佛神變加持經
+
|-
* MahāVairocanâbhisaṃbodhi-vikurvitâdhiṣṭhāna-vaipulya-sūtrêndra-vāja-nāma-dharma-paryāya 大日經
+
| Pañca-viṃśati-sāhasrikā-prajñā-pāramitā || 마가반야바라밀경 || 摩訶般若波羅蜜經
* Mahāvairocana-sūtra 大日經, 密經
+
|-
* Mahāvajra-meruśikharakūṭâgāra-dhāraṇī 大金剛妙高山樓閣陀羅尼
+
| Mahā-prajñāpāramitôpadeśa || 마가반야바라밀경석론 || 摩訶般若波羅蜜經釋論
* Mahāvibhāṣā 大婆沙, 阿毘達磨大毘婆沙論
+
|-
* Mahāvyutpatti 翻譯名義大集
+
| Bhikṣuṇīnāṃ prâtimokṣa-sūtram || 마가승기비구니계본 || 摩訶僧祇比丘尼戒本
* Mahāyāna saṃgraha-śāstra 攝大乘論, 攝大乘論本
+
|-
* Mahāyāna śatadharmā-prakāśamukha śāstra 大乘百法明門論
+
| Mahāsāṃghika-bhikṣuṇī-prâtimokṣa-sūtra || 마가승기비구니계본 || 摩訶僧祇比丘尼戒本
* Mahāyānâbhidharma-samuccaya 阿毘達磨集論
+
|-
* Mahāyānâbhidharma-samuccaya-vyākhyā 大乘阿毘達磨雜集論, 對法論, 雜集論
+
| Mahāsaṃgha-bhikṣuṇī-vinaya || 마가승기비구니계본, 마가승지비구니계본 || 摩訶僧祇比丘尼戒本, 摩訶僧祗比丘尼戒本
* Mahāyānâbhisamaya-sūtra 大乘同性經
+
|-
* Mahāyāna-hastaratna-śāstra 大乘掌珍論
+
| Hayagrīva-vidyā || 마두관음심다라니 || 馬頭觀音心陀羅尼
* Mahāyāna-saṃgraha 攝大乘, 攝大乘論
+
|-
* Mahāyāna-saṃgraha-bhāṣya 後得無分別智, 攝大乘論釋
+
| Mātaṅga Sutra || 마등가경, 마등녀해형중륙사경, 마등녀경 || 摩登伽經, 摩登女解形中六事經, 摩鄧女經
* Mahāyāna-saṃgrāha-bhāṣya 攝大乘論釋論
+
|-
* Mahāyānasaṃgraha-bhāṣya 攝大乘論世親釋
+
| Śārdūlakarṇâvadāna || 마등녀해형중륙사경 || 摩登女解形中六事經
* Mahāyāna-saṃgraha-bhāṣya 梁譯攝大乘論釋, 隨念智
+
|-
* Mahāyāna-saṃgraha-śāstra 攝大乘論
+
| Mātṛkā || 마질리가 || 摩咥哩迦
* Mahāyānasaṃgrahopani-bandhana 攝大乘論無性釋
+
|-
* Mahāyāna-saṃgrahôpanibandhana 攝大乘論釋
+
| Ṛg-veda || 명실문, 이구폐타 || 明實文, 梨倶吠陀
* Mahāyāna-Sūtrâlaṃkāra 莊嚴經論, 莊嚴論
+
|-
* Mahāyāna-Sūtrâlaṃkāra 大乘莊嚴經論, 大乘莊嚴論
+
| Krodhavijayakalpa-guhyatantra || 묘길상최승근본대교경 || 妙吉祥最勝根本大教經
* Mahāyānâvatāra 入大乘論
+
|-
* Mahīśāsaka-bhikṣuṇī-prâtimokṣa 五分比丘尼戒本
+
| Cakrasaṃvara-guhyā-cintya-tantra-rāja || 묘륜상락왕비밀불사의대교왕경 || 妙輪上樂王祕密不思議大教王經
* Mahīśāsaka-vinaya 五分律, 彌沙塞部和醯五分律
+
|-
* Mahīśāsaka-vinaya-prâtimokṣa-sūtra 五分戒, 彌沙塞五分戒本, 彌沙塞戒本
+
| Saddharmapuṇḍarīka-sūtra || 묘법련화경 || 妙法蓮華經
* Maitreya-paripṛcchôpadeśa 彌勒菩薩所問經論
+
|-
* Maṇībhadra-dhāraṇī 寶賢陀羅尼經
+
| Saddharma-puṇḍarikôpadeśa || 묘법련화경론우파제사 || 妙法蓮華經論優波提舍
* Mañjuśrī Prajñāpāramitā 文殊般若
+
|-
* Mañjuśrī-paripṛcchā 文殊師利問經
+
| Saddharmapuṇḍarīka-sūtra-upadeśa || 묘법련화경우파제사, 묘법련화경론, 련화경론 || 妙法蓮華經優婆提舍, 妙法蓮華經論, 蓮華經論
* Mañjuśrī-vihāra-sūtra 佛說文殊師利巡行經
+
|-
* Māravijāyastotra 釋迦牟尼佛成道在菩提樹降魔讚
+
| Saddharmapuṇḍarīkôpadeśa || 묘법련화경우파제사, 묘법련화경우파제사, 법불보리, 법화경론, 법화론 || 妙法蓮華經優波提舍, 妙法蓮華經憂波提舍, 法佛菩提, 法華經論, 法華論
* Mātaṅga Sutra 摩登伽經, 摩登女解形中六事經, 摩鄧女經
+
|-
* Mātṛkā 摩咥哩迦
+
| Saddharmapuṇḍarīka dharmaparyāya || 묘법화경 || 妙法華經
* Māyā-jāla-mahā-tantra 瑜伽大教王經
+
|-
* Māyākārabhadra-dhāraṇīsūtra 幻師颰陀所說神呪經
+
| Surūpa-dhāraṇī || 묘색다라니경 || 妙色陀羅尼經
* Megha-sūtra 雲經
+
|-
* Mekhalā-dhāraṇī 寶帶陀羅尼經, 聖莊嚴陀羅尼經
+
| Sumati-dārikā-paripṛcchā(sūtra) || 묘혜동녀소문경, 묘혜동녀회, 묘혜동녀경, 수마제경 || 妙慧童女所問經, 妙慧童女會, 妙慧童女經, 須摩提經
* Miliṇḍapañha 那先比丘經
+
|-
* Miśraka 雜阿毘曇心論
+
| Raśmivimalaviśuddhaprabhā-dhāraṇī || 무구정광대다라니경 || 無垢淨光大陀羅尼經
* Mūlamadhyamaka-kārikā 中觀論
+
|-
* Mūla-madhyamaka-kārikā 中論
+
| Vimalakīrti-nirdeśa || 무구칭경 || 無垢稱經
* Mūla-madhyamaka-saṃdhinirmocana-vyākhyā 大乘中觀釋論
+
|-
* Mūlasarvâstivāda-bhikṣuṇī-vinaya-vibhaṅga 根本說一切有部苾芻尼毘奈耶
+
| Dhvajâgrakeyūrā-dhāraṇī || 무능승번왕여래장엄다라니경 || 無能勝幡王如來莊嚴陀羅尼經
* Mūlasarvâstivāda-nidāna 有部尼陀那, 根本說一切有部尼陀那
+
|-
* Mūlasarvâstivāda-nidāna-mātṛkā 有部目得迦, 根本說一切有部尼陀那目得迦
+
| Aparimitaguṇānuśāṃṣā-dhāraṇī || 무량공덕다라니경 || 無量功德陀羅尼經
* Mūla-Sarvâstivāda-vinaya 根本說一切有部律
+
|-
* Mūlasarvâstivāda-vinaya-kārikā 根本說一切有部毘奈耶頌
+
| Ananta-mukha-sādhaka-dhāraṇī || 무량문미밀지경, 무량문파마다라니경 || 無量門微密持經, 無量門破魔陀羅尼經
* Mūlasarvâstivāda-vinaya-kṣudraka-vastu 根本說一切有部毘奈耶雜事, 毘奈耶雑事
+
|-
* Mūla-sarvâstivāda-vinaya-vibhaṅga 根本說一切有部毘奈耶
+
| Sukhāvatī-vyūha-sūtra || 무량수경 || 無量壽經
* Nāgasena-bhikṣu-sūtra 那先比丘經
+
|-
* Nanda Avadāna 難陀因緣
+
| Sukhāvatīvyūha-sūtra || 무량수여래회, 무량청정평등각경, 무량청정경, 과도인도경 || 無量壽如來會, 無量淸浄平等覺經, 無量淸浄經, 過度人道經
* Nandimitrâvadāna 大阿羅漢難提蜜多羅所說法住記, 法住記
+
|-
* Navagraha 九執曆
+
| Amitartha-sūtra || 무량의경 || 無量義經
* Nidāna sūtra 緣起聖道經
+
|-
* Nidāna-mātṛkā 尼陀那目得迦, 根本說一切有部尼陀那目得迦
+
| Ālambana-parīkṣā || 무상사진론 || 無相思塵論
* Nīlakaṇṭha-dhāraṇī 千手千眼觀世音菩薩大悲心陀羅尼, 靑頸觀自在菩薩心陀羅尼經
+
|-
* Nirgrantha-sūtra 尼乾子經, 尼健子經
+
| Anuttarâśraya-sūtra || 무상의경 || 無上依經
* Nirvana Sutra 炎經
+
|-
* Nyagrodha-brāhmaṇa-sūtra 尼拘陀梵志經
+
| Abhayaṃkarī-dhāraṇī || 무외다라니경 || 無畏陀羅尼經
* Nyāyadvāra 因明正理門論, 正理門論
+
|-
* Nyāyadvāra-tarka-śāstra 因明正理門論
+
| Advayasamatāvijayākhyākalpa-mahātantrarājā || 무이평등최상유가대교왕경 || 無二平等最上瑜伽大教王經
* Nyāyamukha 因明正理門論, 因明正理門論本, 正理門論, 理門論
+
|-
* Nyāyapraveśa 入正理論, 因明入正理論
+
| Advayasamatāvijayā-mahātantrarāja || 무이평등최상유가대교왕경 || 無二平等最上瑜伽大教王經
* Padma-cintāmaṇi-dhāraṇī 如意摩尼陀羅尼經, 如意輪陀羅尼經
+
|-
* Pañcaśata-jātaka-sūtra 五百本生經
+
| Advayasamatāvijaya-nāma-kalpa-rāja || 무이평등최상유가대교왕경 || 無二平等最上瑜伽大教王經
* Pañcaskandhaka-prakaraṇa 大乘五蘊論
+
|-
* Pañca-skandhôpama 五陰譬喩經
+
| Mañjuśrī Prajñāpāramitā || 문수반야 || 文殊般若
* Pañca-skandhôpanibandha 大乘五蘊論
+
|-
* Pañcavargika-vinaya 五分律
+
| Mañjuśrī-paripṛcchā || 문수사리문경 || 文殊師利問經
* Pañca-vastuka-vibhāṣa 五事毘婆沙論
+
|-
* Pañcaviṃśatisāhasrikā prajñāpāramitā 光讚經
+
| Garuḍapaṭalaparivarta || 문수사리보살근본대교왕경금시조왕품 || 文殊師利菩薩根本大教王經金翅鳥王品
* Pañca-viṃśati-sāhasrikā-prajñā-pāramitā 摩訶般若波羅蜜經
+
|-
* Pañcaviṃśati-sāhasrikā-prajñā-pāramitā 大品般若經
+
| Saptaśatikāprajñāpāramitā || 문수사리소설마가반야바라밀경 || 文殊師利所說摩訶般若波羅蜜經
* Pañcaviṃśati-sāhasrikā-prajñāpāramitā 光讚般若
+
|-
* Papañcasūdanī commentary 修陀尼毘婆沙
+
| [ārya-]Mañjuśrīnāmāṣṭaśataka || 문수사리일백팔명범찬 || 文殊師利一百八名梵讚
* Paramârtha-satya-śāstra 勝義諦論
+
|-
* Parimitaguṇānuśaṃsā-dhāraṇī 甘露經陀羅尼呪, 甘露陀羅尼呪
+
| Maitreya-paripṛcchôpadeśa || 미륵보살소문경론 || 彌勒菩薩所問經論
* Pariṇatacakra 迴向輪經
+
|-
* Parṇaśabarī-dhāraṇī 葉衣觀自在菩薩經
+
| Ajātaśatru sūtra || 미생원경 || 未生冤經
* Prajñāpāramitā ratnaguṇasaṃcayagāthā 佛母寶悳藏般若波羅蜜經
+
|-
* Prajñāpāramitā-hṛdaya 心經, 般若心經, 般若波羅蜜多心經
+
| Ajātaśatru-kaukṛtyavinodana-sūtra || 미증유정법경, 미증유경, 미증경 || 未曾有正法經, 未曾有經, 未曾經
* Prajñāpāramitā-naya-śatapañcaśatikā 實相般若波羅蜜經, 理趣經
+
|-
* Prajñāpāramitā-naya-śatapañcāśatikā 大樂金剛不空眞實三麼耶經, 實相般若波羅蜜經
+
| Susiddhi-kara-mahā-tantra-sādhanôpāyika-paṭala || 밀경, 소실지경, 소실지갈라경 || 密經, 蘇悉地經, 蘇悉地羯羅經
* Prajñāpāramitā-naya-sūtra 大樂金剛不空眞實三摩耶經
+
|-
* Prajñāpāramitā-śāstra 知論
+
| Ghana-vyūha-sūtra || 밀엄경 || 密嚴經
* Prajñāpāramitā-sūtra 般若經
+
|-
* Prajñāpradīpa 般若燈, 般若燈論
+
| Guhyaka-sūtra || 밀적경 || 密迹經
* Prajñāpradīpa-mūlamadhyamaka-vṛtti 般若燈, 般若燈論, 般若燈論釋
+
|-
* Prajñaptibhāṣya 施設論
+
| Guhya-sūtra || 밀적경 || 密迹經
* Prajñāpti-pāda 施設足論
+
|-
* Prajñaptipāda 施設論
+
| Tathāgatâcintya-guhya-nirdeśa || 밀적경 || 密迹經
* Prajñaptiśāstra 施設論
+
|-
* Prakaraṇa 品類足
+
| Tathāgataguhyasūtra || 밀적금강력사회, 밀적금강력사경 || 密迹金剛力士會, 密迹金剛力士經
* Prakaraṇâbhidharmâvatāra 入阿毘達磨論
+
|-
* Prakaraṇa-grantha 品類足, 品類足論, 阿毘達磨品類足論
+
| Prajñāpāramitā-sūtra || 반야경 || 般若經
* Prakaraṇa-pāda 品類足, 衆事分阿毘曇論, 阿毘達磨品類足論
+
|-
* Prakaraṇapâda-śāstra 品類足論
+
| Prajñāpradīpa || 반야등, 반야등론 || 般若燈, 般若燈論
* Prakaranâryavâca-śāstra 顯揚聖教論
+
|-
* Prakaraṇāryavâcā-śāstra 顯揚論
+
| Prajñāpradīpa-mūlamadhyamaka-vṛtti || 반야등, 반야등론, 반야등론석 || 般若燈, 般若燈論, 般若燈論釋
* Prakaraṇa-śāstra 品類足
+
|-
* Pramāṇasamuccaya 集量論
+
| Mahāprajñāpāramitā sūtra || 반야바라밀다경 || 般若波羅蜜多經
* Prâñnyāya-mūla-śāstra-ṭīkā 中論
+
|-
* Prâṇyamūla-śāstra-ṭīkā 中論
+
| Pratyutpanna-buddha-saṃmukhâvasthita-samādhi-sūtra || 반주삼매경 || 般舟三昧經
* Prasaṅga 廣論
+
|-
* Praśānta-viniśaya-prâtihārya-samādhi sūtra 寂照神變三摩地經
+
| Jñāna-prasthāna || 발지론, 발생, 아비달마발지론 || 發智論, 發生, 阿毘達磨發智論
* Pratibhānamati-paripṛcchā 辯意長者子經
+
|-
* Prâtimokṣa-sūtra 解脫戒經
+
| Lalitavistara || 방광대장엄경, 방등본기경, 보요경 || 方廣大莊嚴經, 方等本起經, 普曜經
* Pratītya-samutpāda divibhaṅga-nirdeśa sūtra 緣起經
+
|-
* Pratyutpanna-buddha-sammukhāvasthita-samādhi-sūtra 大方等檀持陀羅尼經, 大方等陀羅尼經, 方等檀持陀羅尼經, 方等陀羅尼經
+
| Upâya-hṛdaya || 방편심론 || 方便心論
* Pratyutpanna-buddha-saṃmukhâvasthita-samādhi-sūtra 般舟三昧經
+
|-
* Pravara-deva-rāja-paripṛcchā 勝天王問般若經, 勝天王經, 勝天王般若波羅蜜經, 勝天王般若經
+
| Śata-śāstra || 백론, 아비달마장 || 百論, 阿毘達磨藏
* Pravṛtti-vijñāna-śāstra 轉識論
+
|-
* Pretamukhāgnivālāyaśarakāra-dhāraṇī 佛說救拔焰口餓鬼陀羅尼經, 救拔焰口餓鬼陀羅尼經
+
| Akṣaraśataka || 백자론 || 百字論
* Puṇya-vibhaṅga 分別功德論
+
|-
* Pūrvāparântaka-sūtra 本末經
+
| Mahāvyutpatti || 번역명의대집 || 翻譯名義大集
* Puṣpa-kūṭa-dhāraṇī 師子奮迅菩薩所問經, 花積樓閣陀羅尼經, 花聚陀羅尼呪經
+
|-
* Puṣpakūṭa-dhāraṇī 華積陀羅尼神呪經
+
| Brahmajāla-sūtra || 범망륙십이견경, 범망경 || 梵網六十二見經, 梵網經
* Rājâvavādaka sūtra 如來示教勝軍王經
+
|-
* Rājâvavādaka-sūtra 王法經
+
| Brahmavastu || 범장 || 梵章
* Rājyavardhana 王曷邏閣伐彈那
+
|-
* Raśmivimalaviśuddhaprabhā-dhāraṇī 無垢淨光大陀羅尼經
+
| Brahma Hora Navagraha || 범천화라구요 || 梵天火羅九曜
* Ratnagotravibhāga-mahāyānôttaratantra-śāstra 寶性論, 究竟一乘寶性論
+
|-
* Ratnagotra-vibhāgo 究竟一乘寶性論
+
| Ugra(datta)paripṛcchā(sūtra) || 법경경 || 法鏡經
* Ratna-gotra-vibhāgo mahāyānôttara-tantra-śāstram 究竟一乘寶性論
+
|-
* Ratnakūṭa 大寶積經
+
| Dhammapada || 법구경 || 法句經
* Ratna-kūṭa 寶樓閣經
+
|-
* Ratnakūṭa 寶積經
+
| Dharmapâda || 법구유경, 법구본말경, 법구비유경, 법유경 || 法句喩經, 法句本末經, 法句譬喩經, 法喩經
* Ratnakūṭa-sūtra 大寶積經, 寶積經
+
|-
* Ratnamegha-sūtra 寶雲經, 除蓋障菩薩
+
| Dharma-skandha || 법온족론 || 法蘊足論
* Ratnarāśi-sūtra 寶梁經, 寶梁聚會, 寶積經
+
|-
* Ratnolkā-nāma-dhāraṇī 大方廣總持寶光明經
+
| Dharma-skandha-saṃjñakasyâbhidharma-śāstrasya || 법온족론 || 法蘊足論
* Rāvaṇabhāṣitaṃ-cāragrahaśānti 囉嚩拏說救療小兒疾病經
+
|-
* Ṛg-veda 明實文, 梨倶吠陀
+
| Dharma-pada || 법집요송경 || 法集要頌經
* Ṛgveda 荷力皮陀
+
|-
* Ṛigveda 荷力皮陀
+
| Udāna-varga || 법집요송경 || 法集要頌經
* Ṣaḍ-akṣara-vidyā 聖六字大明王陀羅尼經
+
|-
* Ṣaḍakṣara-vidyā-mantra 六字神呪王經
+
| Saddharmapuṇḍarīka-śāstra || 법화론 || 法花論
* Saddharma-puṇḍarīka 正法華經, 法華經, 薩曇分陀利, 薩達磨芬陀利, 薩達磨芬陀利迦
+
|-
* Saddharmapuṇḍarīka dharmaparyāya 妙法華經
+
| Saddharmapuṇḍarīka-sūtra || 법화지경, 첨품묘법련화경 || 法華之經, 添品妙法蓮華經
* Saddharmapuṇḍarīka-śāstra 法花論
+
|-
* Saddharmapuṇḍarīka-sūtra 妙法蓮華經
+
| Pratibhānamati-paripṛcchā || 변의장자자경 || 辯意長者子經
* Saddharma-puṇḍarīka-sūtra 正法華經, 法華經
+
|-
* Saddharmapuṇḍarīka-sūtra 法華之經, 添品妙法蓮華經
+
| Madhyânta-vibhāga-ṭīkā || 변중변론 || 辨中邊論
* Saddharmapuṇḍarīkasūtra 添品法華經
+
|-
* Saddharma-puṇḍarīka-sūtra 薩達摩分陀利修多羅
+
| Madhyânta-vibhāga-kārikā || 변중변론송 || 辯中邊論頌
* Saddharmapuṇḍarīka-sūtra-upadeśa 妙法蓮華經優婆提舍, 妙法蓮華經論, 蓮華經論
+
|-
* Saddharmapuṇḍarīkôpadeśa 三佛菩提
+
| Mekhalā-dhāraṇī || 보대다라니경, 성장엄다라니경 || 寶帶陀羅尼經, 聖莊嚴陀羅尼經
* Saddharma-puṇḍarikôpadeśa 妙法蓮華經論優波提舍
+
|-
* Saddharmapuṇḍarīkôpadeśa 妙法蓮華經優波提舍, 妙法蓮華經憂波提舍, 法佛菩提, 法華經論, 法華論
+
| Ratnarāśi-sūtra || 보량경, 보량취회, 보적경 || 寶梁經, 寶梁聚會, 寶積經
* Saddharma-smṛty-upasthāna 正法念處經
+
|-
* Saddharma-smṛty-upasthāna-sūtra 正法念處經
+
| Ratna-kūṭa || 보루각경 || 寶樓閣經
* Śakraparipṛcchā(sūtra) 帝釋所問經
+
|-
* Śakra-praśna-sūtra 帝釋所問經
+
| Bodhisambhāra-śāstra || 보리자량론, 보리자량론 || 菩提資糧論, 菩提資量論
* Samādhirāja-sūtra 月燈三昧經
+
|-
* Samādhi-sūtra 三昧經
+
| Bodhimaṇḍalalakṣālaṃkāra || 보리장장엄다라니경 || 菩提場莊嚴陀羅尼經
* Samantabhadrāṣṭôttaraśatakanāmadhāraṇī-mantra-sahita 普賢菩薩陀羅尼經
+
|-
* Samanta-mukha-parivarta 普門道品
+
| Bodhicaryâvatāra || 보리행경 || 菩提行經
* Samantamukhaparivarta(sūtra) 普門品經
+
|-
* Samanta-mukha-parivarto nāmâvalokitêśvara-vikurvaṇa-nirdeśa 佛說普門品經, 觀音經普門品
+
| Samanta-mukha-parivarta || 보문도품 || 普門道品
* Samanta-mukha-parivarto nāmāvalokitêśvara-vikurvaṇa-nirdeśa 普門品經
+
|-
* Samanta-mukha-parivarto nāmâvalokiteśvara-vikurvaṇa-nirdeśaḥ 觀世音菩薩普門品
+
| Samantamukhaparivarta(sūtra) || 보문품경 || 普門品經
* Samantamukha-praveśara-śmivimaloṣṇīṣaprabhāsa-sarvatathāgata-hṛdayasamāvalokita-dharaṇī 佛頂放無垢光明入普門觀察一切如來心陀羅尼經
+
|-
* Samantapâsādikā 善具足, 善見律, 善見律毘婆沙, 善見毘婆沙律, 善見論
+
| Samanta-mukha-parivarto nāmāvalokitêśvara-vikurvaṇa-nirdeśa || 보문품경 || 普門品經
* Sāmaveda 娑磨
+
|-
* Sāma-veda-saṃhitā 三摩皮陀, 歌詠, 縒摩吠陀
+
| Bodhisattva-prâtimokṣa || 보살계본 || 菩薩戒本
* Samaya-bhedoparacana cakra 異部宗輪論
+
|-
* Samayabhedôparacanacakra 十八部論, 部執異論
+
| Bodhisattva-śīla sūtra || 보살계본 || 菩薩戒本
* Sambaddhabhāṣita-pratimālakṣaṇa-vivaranī 造像量度經
+
|-
* Saṃdhi-nirmocana 解節經
+
| Bodhisattva-bhūmi || 보살선계경 || 菩薩善戒經
* Saṃdhinirmocana-sūtra 删地涅暮折那, 深密經, 深密解脫經, 相續解脫地波羅蜜了義經, 相續解脫經, 解深密經
+
|-
* Saṃdhi-nirmocana-sūtra 解節經
+
| Bodhisattva-carya-nirdeśa || 보살선계경 || 菩薩善戒經
* Sāṃghikā-vinaya 僧祇律
+
|-
* Saṃgītiparyāya 阿毘達磨集異門足論
+
| bodhisattva-piṭaka || 보살장경 || 菩薩藏經
* Saṃgīti-paryāya 集異門足
+
|-
* Saṃgraha-kārikā 攝論釋
+
| Bodhisattvabhūmi-sūtra || 보살지지경, 보살지경 || 菩薩地持經, 菩薩地經
* Sāṃmitīyanikāyaśāstra 三彌底部論
+
|-
* Saṃyuktâbhidharma-hṛdaya-śāstra 雜心, 雜心論, 雜阿毘曇心論
+
| Ratnagotravibhāga-mahāyānôttaratantra-śāstra || 보성론, 구경일승보성론 || 寶性論, 究竟一乘寶性論
* Saṃyuktâgama 相應阿含, 相應阿笈摩, 雜含
+
|-
* Saṃyuktâgama -sūtra 雜阿含經
+
| Ratnamegha-sūtra || 보운경, 제개장보살 || 寶雲經, 除蓋障菩薩
* Saṃyuktâgama-sūtra 僧述多經
+
|-
* Saṃyukta-ratna-piṭaka-sūtra 雜寶藏經
+
| Jambhālajalendrayathālabdha-kalpa || 보장신대명만나라의궤경 || 寶藏神大明曼拏羅儀軌經
* Ṣaṇmukhī-dhāraṇī 六門陀羅尼經
+
|-
* Ṣaṇmukhī-dhāraṇī-vyākhyāna 六門陀羅尼經論
+
| Ratnakūṭa || 보적경 || 寶積經
* Saptabuddhaka 虛空藏菩薩問七佛陀羅尼呪經
+
|-
* Sapta-buddhaka-sūtra 如來方便善巧呪經
+
| Mahāpratisarā-vidyārājñī || 보편광명청정치성여의보인심무능승대명왕대수구다라니경 || 普遍光明淸淨熾盛如意寶印心無能勝大明王大隨求陀羅尼經
* Sapta-padârtha 金剛般若論
+
|-
* Saptaśatikāprajñāpāramitā 文殊師利所說摩訶般若波羅蜜經
+
| Maṇībhadra-dhāraṇī || 보현다라니경 || 寶賢陀羅尼經
* Sapta-tathāgata-pūrva-praṇidhāna-viśeṣa-vistara 藥師琉璃光七佛本願功德經
+
|-
* Saptatathāgata-pūrva-praṇidhāna-viśeṣavistāra 藥師瑠璃光七佛本願功德經
+
| Samantabhadrāṣṭôttaraśatakanāmadhāraṇī-mantra-sahita || 보현보살다라니경 || 普賢菩薩陀羅尼經
* Śārdūlakarṇâvadāna 摩登女解形中六事經
+
|-
* Śāriputrâbhidharma 舍利弗毘曇, 舍利弗阿毘曇, 舍利弗阿毘曇論
+
| Bhadracaryā-praṇidhānarāja || 보현보살행원찬 || 普賢菩薩行願讚
* Śariputrâbhidharma-śāstra 舍利弗阿毘曇論
+
|-
* Sarvābhāyapradāna-dhāraṇī 施一切無畏陀羅尼經
+
| Veda || 복타, 폐타, 위타, 피타, 벽타, 위타, 위타 || 伏陀, 吠陀, 圍陀, 皮陀, 薜陀, 違陀, 韋陀
* Sarvabuddhâṅgavatī-dhāraṇī 諸佛集會陀羅尼經
+
|-
* Sarva-buddha-viṣayâvatāra-jñānâlokâlaṃkāra-sūtra 佛境界智嚴經, 度一切諸佛境界智嚴經
+
| Pūrvāparântaka-sūtra || 본말경 || 本末經
* Sarvadharmaguṇavyūharāja-sūtra 一切功德莊嚴王經
+
|-
* Sarvadharmâpravṛttinirdeśa(sūtra) 諸法無行經
+
| Itivṛttaka sūtra || 본사경 || 本事經
* Sarvadurgati-pariśodhana-tantra 大乘觀想曼拏羅淨諸惡趣經
+
|-
* Sarva-durgati-pariśodhanôṣṇīṣa-vijayā dhāraṇī 佛頂尊勝陀羅尼經
+
| Dharmatara-dhyāna-sūtra || 부정관경, 달마다라선경, 달마다라선경 || 不淨觀經, 達摩多羅禪經, 達磨多羅禪經
* Sarvarahasya-nāma-tantrarāja 一切祕密最上名義大教王儀軌
+
|-
* Sarvarahasya-tantra 一切祕密最上名義大教王儀軌
+
| Puṇya-vibhaṅga || 분별공덕론 || 分別功德論
* Sarvarogapraśamani-dhāraṇī 除一切疾病陀羅尼經
+
|-
* Sarva-śāstra 一切論
+
| Vikalpa-pratītya-samutpāda-dharmôttara-praveśa sūtra || 분별연기초승법문경 || 分別緣起初勝法門經
* Sarvâstivāda-bhikṣu-prâtimokṣa-sūtra 十誦比丘波羅提木叉戒本
+
|-
* Sarvâstivādanikāyavinaya-mātṛkā 薩婆多部毘尼摩得勒伽
+
| Acintya-sūtra || 불가사의경 || 不可思議經
* Sarvâstivāda-prâtimokṣa-sūtra 十誦比丘戒本, 十誦比丘波羅提木叉戒
+
|-
* Sarvâstivāda-vinaya 十誦律
+
| Acintya-vimokṣa-sūtra || 불가사의해탈경 || 不可思議解脫經
* Sarvâstivāda-vinaya-vibhāṣā 毘尼毘婆沙
+
|-
* Sarvatathāgata-adhiṣṭhāna-hṛdaya-guhyadhātu karaṇḍa-mudrā-dhāraṇī 一切如來心祕密全身舍利寶篋印陀羅尼經
+
| Gaṇḍa-vyūha-sūtra || 불가사의해탈경, 대방광불화엄경 || 不可思議解脫經, 大方廣佛華嚴經
* Sarvatathāgata-adhiṣṭhānasattva avalokanabuddha-kṣetra-sandarśana-vyūharāja-dhāraṇī-sūtra 莊嚴王陀羅尼咒經
+
|-
* Sarvatathāgatâdhiṣṭhāna-sattvāvalokana-buddhakṣetrasandarśana-vyūha 莊嚴王陀羅尼呪經
+
| Ambaṭṭha-sutta || 불개해범지아태경 || 佛開解梵志阿颰經
* Sarvatathāgataoṣṇīṣaśitātapatrā-nāmāparājitā-mahāpratyaṅgirā-mahāvidyārājñī-nāma-dhāraṇī 大佛頂如來放光悉憺多鉢憺陀羅尼
+
|-
* Sarvatathāgata-tattva-saṃgraha(sūtra) 一切如來眞實攝大乘現證三昧大教王經
+
| Sarva-buddha-viṣayâvatāra-jñānâlokâlaṃkāra-sūtra || 불경계지엄경, 도일체제불경계지엄경 || 佛境界智嚴經, 度一切諸佛境界智嚴經
* Sarvatathāgatatattvasaṁgraha(sūtra) 現證三昧大教王經
+
|-
* Sarva-tathāgata-tattva-saṃgrahaṃ nāma mahāyāna-sūtram 一切如來眞實攝大乘現證三昧大教王經
+
| Amoghapâśa-kalparāja || 불공견색신변진언경 || 不空羂索神變眞言經
* Sarva-tathāgatôṣṇīṣasit 一切如來頂白傘蓋經
+
|-
* Śāsanasphuraṇa 顯揚聖教論
+
| Amoghapâśakalpa-hṛdayadhāraṇī || 불공견색주심경, 불공견색신주심경 || 不空羂索呪心經, 不空羂索神咒心經
* Śāsanasphūrti 顯揚聖教論
+
|-
* Śāsanodbhāvana 顯揚聖教論
+
| Mahāparinirvāṇa-sūtra || 불림열반기법주경, 불반니원경, 불설대반니원경, 대열반경, 대반니원경, 대반열반경 || 佛臨涅槃記法住經, 佛般泥洹經, 佛說大般泥洹經, 大涅槃經, 大般泥洹經, 大般涅槃經
* Śata-śāstra 百論, 阿毘達磨藏
+
|-
* Ṣaṭ-pādâbhidharma 六分阿毘曇
+
| Prajñāpāramitā ratnaguṇasaṃcayagāthā || 불모보덕장반야바라밀경 || 佛母寶悳藏般若波羅蜜經
* Ṣaṭ-pāramitā-saṃgraha 六度集經
+
|-
* Satyasiddhi-śāstra 成實論
+
| Vimalakīrti-nirdeśa-sūtra || 불법보입도문삼매경, 대승정왕경, 대방등정왕설경, 보입도문경, 정명경, 유마경, 유마힐소설경, 유마힐경, 유마힐소설불사의법문경, || 佛法普入道門三昧經, 大乘頂王經, 大方等頂王說經, 普入道門經, 淨名經, 維摩經, 維摩詰所說經, 維摩詰經, 維摩詰所說不思議法門經,
* Śikṣā-samuccaya 大乘集菩薩學論
+
|-
* Śilpasthāna-vidyā-śāstra 功巧論
+
| Abhiniṣkramaṇa-sūtra || 불본행집경, 본행경, 본행집경 || 佛本行集經, 本行經, 本行集經
* Siṃha-paripṛcchā 太子刷護經
+
|-
* Siṃhaparipṛcchā-sūtra 和休經, 太子和休經
+
| Pretamukhāgnivālāyaśarakāra-dhāraṇī || 불설구발염구아귀다라니경, 구발염구아귀다라니경 || 佛說救拔焰口餓鬼陀羅尼經, 救拔焰口餓鬼陀羅尼經
* Sitâtapatra-mahā-pratyaṅgirā dhāraṇī 佛頂大白傘蓋陀羅尼經
+
|-
* Śravanasyaputranaḍagupilāya-kalparāja 最上祕密那拏天經
+
| Sukhāvatīvyūha-sūtra || 불설대승무량수장엄경, 불설무량청정평등각경, 불설아미타삼야삼불살루불단과도인도경, 대아미타경, 평등각경 || 佛說大乘無量壽莊嚴經, 佛說無量淸淨平等覺經, 佛說阿彌陀三耶三佛薩樓佛檀過度人道經, 大阿彌陀經, 平等覺經
* Śṛgālavādasūtra 佛說尸迦羅越六方禮經, 六方禮經, 善生子經, 尸迦羅越六向拜經
+
|-
* Śṛgālāvāda-sūtra 尸迦羅越六方禮經
+
| Mañjuśrī-vihāra-sūtra || 불설문수사리순행경 || 佛說文殊師利巡行經
* Śrīmālā Sūtra 勝鬘師子吼一乘大方便方廣經
+
|-
* Śrīmālā[-sūtra] 勝鬘
+
| Dharmasaṃgīti-sūtra || 불설법집경, 법집경, 무소발 || 佛說法集經, 法集經, 無所發
* Śrīmālādevī-siṃha-nāda-sūtra 勝鬘經
+
|-
* Śrīmālā-sūtra 勝鬘經, 夫人經
+
| Samanta-mukha-parivarto nāmâvalokitêśvara-vikurvaṇa-nirdeśa || 불설보문품경, 관음경보문품 || 佛說普門品經, 觀音經普門品
* Śrī-vajramaṇḍālamkāra-nāma-mahātantrarāja 金剛場莊嚴般若波羅蜜多教中一分
+
|-
* Sthavira-vinaya 他毘利律
+
| Catuḥ-satya-sūtra || 불설사제경, 사제경 || 佛說四諦經, 四諦經
* Stūpa-saṃdarśana-parivarta 見寶塔品
+
|-
* Subāhu-paripṛcchā 太子刷護經, 太子和休經, 太子和休經
+
| Śṛgālavādasūtra || 불설시가라월륙방례경, 륙방례경, 선생자경, 시가라월륙향배경 || 佛說尸迦羅越六方禮經, 六方禮經, 善生子經, 尸迦羅越六向拜經
* Sūbahu-paripṛcchā 蘇婆呼童子請問經
+
|-
* Sūbahu-paripṛcchā-tantra 蘇婆呼童子請問經
+
| Amitâbha-sūtra || 불설아미타경, 미타경, 아미타경 || 佛說阿彌陀經, 彌陀經, 阿彌陀經
* Sukhāvatī-vyūha 大乘無量壽莊嚴經, 大無量壽經, 小無量壽經, 稱讚淨土佛攝受經, 阿彌陀三耶三佛薩樓佛檀過度人道經
+
|-
* Sukhāvatīvyūha-sūtra 佛說大乘無量壽莊嚴經, 佛說無量淸淨平等覺經, 佛說阿彌陀三耶三佛薩樓佛檀過度人道經, 大阿彌陀經, 平等覺經
+
| Udayanavatsarājaparipṛcchā(sūtra) || 불설우전왕경, 우전왕경 || 佛說優填王經, 優填王經
* Sukhāvatī-vyūha-sūtra 無量壽經
+
|-
* Sukhāvatīvyūha-sūtra 無量壽如來會, 無量淸浄平等覺經, 無量淸浄經, 過度人道經
+
| Candrôttarā-dārikā-paripṛcchā || 불설월상녀경, 월상녀경 || 佛說月上女經, 月上女經
* Sukhāvatī-vyūhôpadeśa 往生淨土論
+
|-
* Sukhāvatīvyūhôpadeśa 往生論, 淨土往生論, 淨土論, 無量壽經優婆提舍願生偈, 無量壽經優波提舍經論, 無量壽經優波提舍願生偈, 無量壽經論, 願生偈
+
| Ānanda-Garbhâvakrānti-nirdeśa(sūtra) || 불설입태장회 || 佛說入胎藏會
* Sukhāvatyamṛta-vyūha 阿彌陀經
+
|-
* Sumāgadhâvadāna-sūtra 須摩提女經
+
| Mahāsammata-rāja || 불설중허마가제경, 중허마가제경, 중허마가제석경 || 佛說衆許摩訶帝經, 衆許摩訶帝經, 衆許摩訶帝釋經
* Sumati-dārikā-paripṛcchā(sūtra) 妙慧童女所問經, 妙慧童女會, 妙慧童女經, 須摩提經
+
|-
* Sumukha-dhāraṇī 善法方便陀羅尼經
+
| Buddha-dhātu-śāstra || 불성론 || 佛性論
* Śūraṃgama-samādhi-sūtra 首楞嚴三昧經, 首楞嚴經
+
|-
* Śūraṃgama-sūtra 大佛頂如來密因修證了義諸菩薩萬行首楞嚴經, 大佛頂經, 大佛頂首楞嚴經, 楞嚴經, 首楞嚴經
+
| Buddhatva-śāstra || 불성론 || 佛性論
* Surūpa-dhāraṇī 妙色陀羅尼經
+
|-
* Sūrya-garbha 日藏經
+
| Buddhacarita || 불소행찬 || 佛所行讚
* Susiddhi-kara-mahā-tantra-sādhanôpāyika-paṭala 密經, 蘇悉地經, 蘇悉地羯羅經
+
|-
* Susiddhi-kara-pūjā-vidhi 蘇悉地羯羅供養法
+
| Daśa-bala-sūtra || 불십력경, 십력경 || 佛十力經, 十力經
* Susiddhi-tantra 蘇悉地羯羅經
+
|-
* Sutra of Bhadraśri 賢首經
+
| Āyuṣman-nanda-Garbhâvakrānti-nirdeśa || 불위아난설처태회 || 佛爲阿難說處胎會
* Sutra on the Eight Kinds of Attentiveness of Great Persons 八大人覺經
+
|-
* Sūtrâlaṃkāra-śāstra 四第一偈, 大莊嚴經論, 大莊嚴論, 大莊嚴論經
+
| Garbhâvakrānti-nirdeśa(sūtra) || 불위아난설처태회, 포태경 || 佛爲阿難說處胎會, 胞胎經
* Sūtrasamuccaya 大乘寶要義論
+
|-
* Suvarṇa-bhāsôttamaḥ sūtrêndra-rājaḥ 合部金光明經, 金光明最勝王經, 金光明經
+
| Buddhaveda || 불위타 || 佛圍陀
* Suvarṇa-prabhāsa-sūtra 光明經, 金鼓經
+
|-
* Suvarṇa-prabhāsôttama 合部金光明經, 金光明最勝王經, 金光明經
+
| Sitâtapatra-mahā-pratyaṅgirā dhāraṇī || 불정대백산개다라니경 || 佛頂大白傘蓋陀羅尼經
* Suvarṇa-prabhāsôttamaḥ sūtrêndra-rājaḥ 合部金光明經, 金光明最勝王經, 金光明經
+
|-
* Suvarṇa-prabhāsôttama-sūtra 合部金光明經, 金光明經
+
| Samantamukha-praveśara-śmivimaloṣṇīṣaprabhāsa-sarvatathāgata-hṛdayasamāvalokita-dharaṇī || 불정방무구광명입보문관찰일체여래심다라니경 || 佛頂放無垢光明入普門觀察一切如來心陀羅尼經
* Suvikrāntacinti-devaputra-paripṛcchā 須眞天子經
+
|-
* Suvikrāntavikrāmi-paripṛcchā-prajñāpāramitā-sūtra 勝天王般若波羅蜜經
+
| Sarva-durgati-pariśodhanôṣṇīṣa-vijayā dhāraṇī || 불정존승다라니경 || 佛頂尊勝陀羅尼經
* Svalpākṣara-prajñāparamitā 聖佛母小字般若波羅蜜多經
+
|-
* Tārādevīnāmāsṭaśataka 聖多羅菩薩一百八名陀羅尼經
+
| Uṣṇīṣavijayā-dhāraṇī || 불정존승다라니경 || 佛頂尊勝陀羅尼經
* Tarkaśāstra 如實論, 如實論反質難品
+
|-
* Tathāgatâcintya-guhya-nirdeśa 密迹經
+
| Anūnatvâpūrṇatva-nirdeśa-parivarta || 불증불감경 || 不增不減經
* Tathāgatagarbha-sūtra 大方廣如來祕密藏經, 大方廣如來藏經, 大方等如來藏經
+
|-
* Tathāgataguhyasūtra 密迹金剛力士會, 密迹金剛力士經
+
| Buddhabhūmi-sūtra || 불지경 || 佛地經
* Tathāgata-koṣa-sūtra 大方廣如來祕密藏經
+
|-
* Tathāgata-mahākaruṇā-nirdeśa 大悲經
+
| Buddhabhūmisūtra-śāstra || 불지경론 || 佛地經論
* Tathāgata-pratibimba-pratiṣṭānu-śaṃā-sūtra 作佛形像經
+
|-
* Tathāgatôtpatti-saṃbhava-nirdeśa(sūtra) 如來興顯經, 興顯如幻經, 興顯經
+
| Buddhabhūmy-upadeśa || 불지경론 || 佛地經論
* Tattvârtha-paṭala 眞實義品
+
|-
* Tattvasiddhi-śāstra 成實論
+
| Buddhabhūmi-śāstra || 불지론 || 佛地論
* The Path of Purification Vibhāṣā 淨道毘婆沙
+
|-
* Trailokyavijaya-mahākalparāja 金剛頂經瑜伽文殊師利菩薩法一品
+
| Avaivartanīya-cakra-sūtra || 불퇴전법륜경 || 不退轉法輪經
* Tridharmaka śāstra 三法度經論, 三法度論
+
|-
* Tri-dharmika-khaṇḍa 三法度論
+
| Mahāsaṃgha-bhikṣuṇi-vinaya || 비구니파라제목차승기계본, 비구니승기률파라제목차계경, 비구니승기률계경 || 比丘尼波羅提木叉僧祇戒本, 比丘尼僧祇律波羅提木叉戒經, 比丘尼僧祇律戒經
* Triṃśikā 三十唯識論, 三十論, 三十頌, 唯識三十論, 唯識三十論頌, 唯識三十頌
+
|-
* Triṃśikā vijñapti-kārikā 唯識三十頌
+
| Vinaya || 비나야 || 鼻奈耶
* Trisamayavyūharāja-nāma-tantra 底哩三昧耶不動尊聖者念誦祕密法
+
|-
* Triśatikā prajñāpāramitā 金剛經, 金剛能斷般若波羅蜜經
+
| Sarvâstivāda-vinaya-vibhāṣā || 비니비파사 || 毘尼毘婆沙
* Triśatikāyāḥ prajñāpāramitāyāḥ kārikā-saptati 金剛般若波羅蜜經論
+
|-
* Tri-skandhaka-pravartana 大乘三聚懺悔經
+
| Mahāsamayatattva-tantrarāja || 비밀삼매대교왕경 || 祕密三昧大教王經
* Try-asvabhāva-prakaraṇa 三無性論
+
|-
* Udāna-varga 法集要頌經
+
| Guhya-garbha-rāja || 비밀상경 || 祕密相經
* Udayanavatsarāja-paripṛcchā(sūtra) 大乘日子王所問經
+
|-
* Udayanavatsarājaparipṛcchā(sūtra) 佛說優填王經, 優填王經
+
| Guhyama ṇitilaka || 비밀상경 || 祕密相經
* Ugra(datta)paripṛcchā(sūtra) 法鏡經
+
|-
* Ugradatta-paripṛcchā 郁伽長者會
+
| Āsīvisôpama-sutta || 비유경, 독비경 || 譬喩經, 讀譬經
* Ugraparipṛcchā 郁伽長者會
+
|-
* Ullambana-sūtra 盂蘭盆經
+
| Vedas || 비타, 비타 || 毘陀, 鞞陀
* Upâliparipṛcchā(sūtra) 決定毘尼經
+
|-
* Upaniṣad 優婆尼沙曇, 優婆尼沙陀, 優波尼沙陀, 近少, 鄔波尼殺曇
+
| Vibhāṣā-śāstra || 비파사론 || 毘婆沙論
* Upāsaka-śīla 優婆塞戒經
+
|-
* Upâsaka-śīla-sūtra 優婆塞戒本
+
| Abhidharma-vibhāṣā-śāstra || 비파사론, 아비담비파사론 || 毘婆沙論, 阿毘曇毘婆沙論
* Upāsaka-śīla-sūtra 優婆塞戒經
+
|-
* Upâsaka-śīla-sūtra 善生經
+
| Karuṇā-puṇḍarīka-sūtra || 비화경 || 悲華經
* Upâya-hṛdaya 方便心論
+
|-
* Upâya-kauśalya-jñānôttara-bodhisattva-paripṛcchā sūtra 大方廣善巧方便經
+
| Mahā-karuṇā-puṇḍarīka || 비화경 || 悲華經
* Uṣṇīṣa-cakravartī-tantra 一字奇特佛頂經
+
|-
* Uṣṇīṣavijayā-dhāraṇī 佛頂尊勝陀羅尼經
+
| Mahā-karuṇā-puṇḍarīka-sūtra || 비화경 || 悲華經
* Vāda-vidhāna 論式
+
|-
* Vairocana-abhisaṃbodhi-tantra 大毘盧遮那佛說要略念誦經
+
| Caturdārakasamādhisūtra || 사동자삼매경 || 四童子三昧經
* Vairocanâbhisaṃbodhi 善無畏, 大日經
+
|-
* Vaiśeṣika-darśana 勝宗十句義論
+
| Śāriputrâbhidharma || 사리불비담, 사리불아비담, 사리불아비담론 || 舍利弗毘曇, 舍利弗阿毘曇, 舍利弗阿毘曇論
* Vaiśeṣika-daśa-padârtha-prakaraṇa 勝宗十句義論
+
|-
* Vaiśeṣika-daśapadârtha-śāstra 勝宗十句義論
+
| Śariputrâbhidharma-śāstra || 사리불아비담론 || 舍利弗阿毘曇論
* Vaiśeṣika-śāstra 勝論, 髮論
+
|-
* Vajracchedikā 能斷金剛經, 能斷金剛般若波羅蜜多經, 金剛經, 金剛能斷般若波羅蜜經
+
| Sāmaveda || 사마 || 娑磨
* Vajracchedikā prajñāpāramitā 金剛經, 金剛能斷般若波羅蜜經
+
|-
* Vajracchedikā-prajñāpāramitā-sūtra 金剛經, 金剛般若波羅蜜經, 金剛般若經
+
| Cāturvargīya-vinaya || 사분률 || 四分律
* Vajracchedikā-prajñāpāramitôpadeśa 金剛般若波羅蜜經論
+
|-
* Vajragarbharatnarāja-tantra 最上大乘金剛大教寶王經
+
| Dharmaguptaka-vinaya || 사분률 || 四分律
* Vajra-maṇḍā 金剛場陀羅尼經
+
|-
* Vajra-maṇḍā dhāraṇī 金剛場陀羅尼經
+
| Dharmaguptaka-bhikṣu-prâtimokṣa-sūtra || 사분승계본, 사분률비구계본, 사분계본 || 四分僧戒本, 四分律比丘戒本, 四分戒本
* Vajramaṇḍa-dhāraṇī 金剛上味陀羅尼經
+
|-
* Vajrasamādhi-sūtra 金剛三昧經
+
| Gurupañcāśikā || 사사법오십송 || 事師法五十頌
* Vajraśekhara-sūtra 金剛頂瑜伽經, 金剛頂經
+
|-
* Vajravidāraṇa-dhāraṇī 壤相金剛陀羅尼經, 金剛摧碎陀羅尼
+
| Gaṇḍavyūha || 사십화엄경 || 四十華嚴經
* Vasudhārā-dhāraṇī 持世陀羅尼經
+
|-
* Vasudhārā-sādhana 聖持世陀羅尼經
+
| Catur-āgama || 사아함경 || 四阿含經
* Vatsa-sūtra 乳光佛經
+
|-
* Veda 伏陀, 吠陀, 圍陀, 皮陀, 薜陀, 違陀, 韋陀
+
| Brahmaviśeṣa-cintī-paripṛcchā(sūtra) || 사익범천소문경 || 思益梵天所問經
* Vedas 毘陀, 鞞陀
+
|-
* Vibhāṣā-śāstra 毘婆沙論
+
| Viśeṣa-cinti-brahma-paripṛcchā || 사익범천소문경 || 思益梵天所問經
* Vidyânirdeśa-śāstra 顯識論
+
|-
* Vigrahavyāvartanī 廻諍論
+
| Puṣpa-kūṭa-dhāraṇī || 사자분신보살소문경, 화적루각다라니경, 화취다라니주경 || 師子奮迅菩薩所問經, 花積樓閣陀羅尼經, 花聚陀羅尼呪經
* Vijñāna-kāya 阿毘達磨識身足論
+
|-
* Vijñaptimātratāsiddhi-śāstra 成唯識論
+
| Sūtrâlaṃkāra-śāstra || 사제일게, 대장엄경론, 대장엄론, 대장엄론경 || 四第一偈, 大莊嚴經論, 大莊嚴論, 大莊嚴論經
* Vikalpa-pratītya-samutpāda-dharmôttara-praveśa sūtra 分別緣起初勝法門經
+
|-
* Vimalakīrti-nirdeśa 無垢稱經
+
| Catur-devarāja-sūtra || 사천왕경 || 四天王經
* Vimalakīrti-nirdeśa-sūtra 佛法普入道門三昧經, 大乘頂王經, 大方等頂王說經, 普入道門經, 淨名經, 維摩經, 維摩詰所說經, 維摩詰經, 維摩詰所說不思議法門經, 說無垢稱經
+
|-
* Vimokṣamārga-śāstra 解脫道論
+
| Saṃdhinirmocana-sūtra || 산지열모절나, 심밀경, 심밀해탈경, 상속해탈지파라밀료의경, 상속해탈경, 해심밀경 || 删地涅暮折那, 深密經, 深密解脫經, 相續解脫地波羅蜜了義經, 相續解脫經, 解深密經
* Viṃśatikā 大乘唯識論
+
|-
* Viṃśatikā kārikā 唯識二十論
+
| Saddharma-puṇḍarīka-sūtra || 살달마분타리수다라 || 薩達摩分陀利修多羅
* Viṃśatikā vijñapti-mātratā-siddhiḥ 唯識二十論
+
|-
* Viṃśatikākārikā 唯識論
+
| Bodhisattva-gocara-upâya-viṣaya-vikurvāṇa-nirdeśa || 살차니건자경 || 薩遮尼乾子經
* Viṃśatikā-śāstra 二十唯識論
+
|-
* Viṃśatikā-vijñapti-mātratā-siddhi 唯識二十論, 唯識論
+
| Sarvâstivādanikāyavinaya-mātṛkā || 살파다부비니마득륵가 || 薩婆多部毘尼摩得勒伽
* Vimukti-kathā 解脫論
+
|-
* Vimukti-mārga 解脫道論
+
| Sāma-veda-saṃhitā || 삼마피타, 가영, 착마폐타 || 三摩皮陀, 歌詠, 縒摩吠陀
* Vimukti-mārga-dhuta-guṇa-nirdeśa 解脫道論
+
|-
* Vinaya 鼻奈耶
+
| Samādhi-sūtra || 삼매경 || 三昧經
* Vinaya-bhaṅga 根本說一切有部毘奈耶
+
|-
* Vinaya-dvāvijśati-prasannârtha-śāstra 律二十二明了論
+
| Try-asvabhāva-prakaraṇa || 삼무성론 || 三無性論
* Vinaya-kṣudraka-vastu 根本說一切有部毘奈耶雜事, 毘奈耶雜事
+
|-
* Vinayasūtra 律經
+
| Sāṃmitīyanikāyaśāstra || 삼미저부론 || 三彌底部論
* Vinayasūtra-vṛtti 律經註
+
|-
* Vinaya-viniścaya 決定毘尼經
+
| Tridharmaka śāstra || 삼법도경론, 삼법도론 || 三法度經論, 三法度論
* Vinirṇīta-piṭaka-śāstra 決定藏論
+
|-
* Viniścaya 攝決擇分
+
| Tri-dharmika-khaṇḍa || 삼법도론 || 三法度論
* Viśeṣa-cinti-brahma-paripṛcchā 思益梵天所問經
+
|-
* Viśeṣavatī 聖最勝陀羅尼經
+
| Saddharmapuṇḍarīkôpadeśa || 삼불보리 || 三佛菩提
* Vyūharāja sūtra 莊嚴王經
+
|-
* Yajurveda 冶受皮陀, 夜殊, 夜殊吠陀, 祭祠論
+
| Triṃśikā || 삼십유식론, 삼십론, 삼십송, 유식삼십론, 유식삼십론송, 유식삼십송 || 三十唯識論, 三十論, 三十頌, 唯識三十論, 唯識三十論頌, 唯識三十頌
* Yogâcāra-bhūmi 道地經
+
|-
* Yogâcārabhūmi-śāstra 瑜伽師地論
+
| Lakṣaṇaṭīka || 상론소 || 相論疏
* Yogâcārabhūmi-śāstra-kārikā 瑜伽師地論釋
+
|-
* Yoga-cārya-bhūmi-sūtra 修行經
+
| Hastikakṣyā(sūtra) || 상액경 || 象腋經
 +
|-
 +
| Saṃyuktâgama || 상응아함, 상응아급마, 잡함 || 相應阿含, 相應阿笈摩, 雜含
 +
|-
 +
| Cula-hatthipadopama Sutta || 상적유경 || 象跡喩經
 +
|-
 +
| Jātaka-sūtra || 생경 || 生經
 +
|-
 +
| Māravijāyastotra || 석가모니불성도재보리수강마찬 || 釋迦牟尼佛成道在菩提樹降魔讚
 +
|-
 +
| Samantapâsādikā || 선구족, 선견률, 선견률비파사, 선견비파사률, 선견론 || 善具足, 善見律, 善見律毘婆沙, 善見毘婆沙律, 善見論
 +
|-
 +
| Vairocanâbhisaṃbodhi || 선무외, 대일경 || 善無畏, 大日經
 +
|-
 +
| Sumukha-dhāraṇī || 선법방편다라니경 || 善法方便陀羅尼經
 +
|-
 +
| Upâsaka-śīla-sūtra || 선생경 || 善生經
 +
|-
 +
| Bhadrakalātrī || 선야경 || 善夜經
 +
|-
 +
| Ekayāna-nirdeśa || 설일승경 || 說一乘經
 +
|-
 +
| Viniścaya || 섭결택분 || 攝決擇分
 +
|-
 +
| Mahāyāna-saṃgraha || 섭대승, 섭대승론 || 攝大乘, 攝大乘論
 +
|-
 +
| Mahāyāna-saṃgraha-śāstra || 섭대승론 || 攝大乘論
 +
|-
 +
| Mahāyāna saṃgraha-śāstra || 섭대승론, 섭대승론본 || 攝大乘論, 攝大乘論本
 +
|-
 +
| Mahāyānasaṃgrahopani-bandhana || 섭대승론무성석 || 攝大乘論無性釋
 +
|-
 +
| Mahāyāna-saṃgrahôpanibandhana || 섭대승론석 || 攝大乘論釋
 +
|-
 +
| Mahāyāna-saṃgrāha-bhāṣya || 섭대승론석론 || 攝大乘論釋論
 +
|-
 +
| Mahāyānasaṃgraha-bhāṣya || 섭대승론세친석 || 攝大乘論世親釋
 +
|-
 +
| Saṃgraha-kārikā || 섭론석 || 攝論釋
 +
|-
 +
| Parṇaśabarī-dhāraṇī || 섭의관자재보살경 || 葉衣觀自在菩薩經
 +
|-
 +
| Avalokitêśvara-syāṣṭottaraśatanāma-mahāyānasūtra || 성관자재보살일백팔명경 || 聖觀自在菩薩一百八名經
 +
|-
 +
| Bhagavatyāryatāra-devyā-namaskāre-ekaviṃśati-stotra || 성구도불모이십일종례찬경 || 聖救度佛母二十一種禮讚經
 +
|-
 +
| Tārādevīnāmāsṭaśataka || 성다라보살일백팔명다라니경 || 聖多羅菩薩一百八名陀羅尼經
 +
|-
 +
| Āryamahā-dhāraṇī || 성대총지왕경 || 聖大總持王經
 +
|-
 +
| grammar || 성론 || 聲論
 +
|-
 +
| Ṣaḍ-akṣara-vidyā || 성륙자대명왕다라니경 || 聖六字大明王陀羅尼經
 +
|-
 +
| Bhagavatī-prajñāpāramitā-hṛdaya || 성불모반야바라밀다경 || 聖佛母般若波羅蜜多經
 +
|-
 +
| Svalpākṣara-prajñāparamitā || 성불모소자반야바라밀다경 || 聖佛母小字般若波羅蜜多經
 +
|-
 +
| Satyasiddhi-śāstra || 성실론 || 成實論
 +
|-
 +
| Tattvasiddhi-śāstra || 성실론 || 成實論
 +
|-
 +
| Aparimitāyurjñānahṛdaya-dhāraṇī || 성왕경, 아미타고음성왕다라니경 || 聲王經, 阿彌陀鼓音聲王陀羅尼經
 +
|-
 +
| [āryaśrī-nāva-]Grahamāṭrkā-dhāraṇī || 성요모다라니경 || 聖曜母陀羅尼經
 +
|-
 +
| Vijñaptimātratāsiddhi-śāstra || 성유식론 || 成唯識論
 +
|-
 +
| Vasudhārā-sādhana || 성지세다라니경 || 聖持世陀羅尼經
 +
|-
 +
| Viśeṣavatī || 성최승다라니경 || 聖最勝陀羅尼經
 +
|-
 +
| Susiddhi-tantra || 소실지갈라경 || 蘇悉地羯羅經
 +
|-
 +
| Susiddhi-kara-pūjā-vidhi || 소실지갈라공양법 || 蘇悉地羯羅供養法
 +
|-
 +
| Sūbahu-paripṛcchā || 소파호동자청문경 || 蘇婆呼童子請問經
 +
|-
 +
| Sūbahu-paripṛcchā-tantra || 소파호동자청문경 || 蘇婆呼童子請問經
 +
|-
 +
| Aṣṭa-sāhasrikāprajñā-pāramitā || 소품반야바라밀경 || 小品般若波羅蜜經
 +
|-
 +
| Mahāpratisarā dhāraṇī || 수구즉득대자재다라니신주경 || 隨求卽得大自在陀羅尼神呪經
 +
|-
 +
| Āyurveda || 수론, 아유 || 壽論, 阿由
 +
|-
 +
| Śūraṃgama-samādhi-sūtra || 수릉엄삼매경, 수릉엄경 || 首楞嚴三昧經, 首楞嚴經
 +
|-
 +
| Sumāgadhâvadāna-sūtra || 수마제녀경 || 須摩提女經
 +
|-
 +
| Bodhicitta-śīlādānakalpa || 수보리심계의 || 受菩提心戒義
 +
|-
 +
| Lakṣaṇânusāra śāstra || 수상론 || 隨相論
 +
|-
 +
| Lakṣaṇânusāriṇī-ṭīkā || 수상론 || 隨相論
 +
|-
 +
| Akṣa-sūtra || 수주 || 數珠
 +
|-
 +
| Suvikrāntacinti-devaputra-paripṛcchā || 수진천자경 || 須眞天子經
 +
|-
 +
| Papañcasūdanī commentary || 수타니비파사 || 修陀尼毘婆沙
 +
|-
 +
| Yoga-cārya-bhūmi-sūtra || 수행경 || 修行經
 +
|-
 +
| Cārya-nidāna || 수행본기경 || 修行本起經
 +
|-
 +
| Āryadhāraṇīśvararāja-sūtra || 수호국계주다라니경 || 守護國界主陀羅尼經
 +
|-
 +
| Ārya-mahā-sahasra-pramardinī || 수호대천국토경 || 守護大千國土經
 +
|-
 +
| Mahā-sahasra-pramardana || 수호대천국토경 || 守護大千國土經
 +
|-
 +
| Mahāsāhasrapramardanī-nāma-mahāyānasūtra || 수호대천국토경 || 守護大千國土經
 +
|-
 +
| Mahā-sāhasra-pramardinī || 수호대천국토경 || 守護大千國土經
 +
|-
 +
| Mahāsāṃghika-prâtimokṣa-sūtra || 승기대비구계본, 승기비구계본, 승기계본, 마가승기률대비구계본, 마가승지률대비구계본, 마가승기계본, 파라제목차승기계본 || 僧祇大比丘戒本, 僧祇比丘戒本, 僧祇戒本, 摩訶僧祇律大比丘戒本, 摩訶僧祗律大比丘戒本, 摩訶僧祇戒本, 波羅提木叉僧祇戒本
 +
|-
 +
| Sāṃghikā-vinaya || 승기률 || 僧祇律
 +
|-
 +
| Mahāsāṃghika-vinaya || 승기률, 대중률, 마가승기률 || 僧祇律, 大衆律, 摩訶僧祇律
 +
|-
 +
| Dhvajagra-keyura || 승당비인다라니경 || 勝幢臂印陀羅尼經
 +
|-
 +
| Vaiśeṣika-śāstra || 승론, 발론 || 勝論, 髮論
 +
|-
 +
| Śrīmālā[-sūtra] || 승만 || 勝鬘
 +
|-
 +
| Śrīmālādevī-siṃha-nāda-sūtra || 승만경 || 勝鬘經
 +
|-
 +
| Śrīmālā-sūtra || 승만경, 부인경 || 勝鬘經, 夫人經
 +
|-
 +
| Śrīmālā Sūtra || 승만사자후일승대방편방광경 || 勝鬘師子吼一乘大方便方廣經
 +
|-
 +
| Saṃyuktâgama-sūtra || 승술다경 || 僧述多經
 +
|-
 +
| Paramârtha-satya-śāstra || 승의제론 || 勝義諦論
 +
|-
 +
| Vaiśeṣika-darśana || 승종십구의론 || 勝宗十句義論
 +
|-
 +
| Vaiśeṣika-daśa-padârtha-prakaraṇa || 승종십구의론 || 勝宗十句義論
 +
|-
 +
| Vaiśeṣika-daśapadârtha-śāstra || 승종십구의론 || 勝宗十句義論
 +
|-
 +
| Pravara-deva-rāja-paripṛcchā || 승천왕문반야경, 승천왕경, 승천왕반야바라밀경, 승천왕반야경 || 勝天王問般若經, 勝天王經, 勝天王般若波羅蜜經, 勝天王般若經
 +
|-
 +
| Deva-rāja-pravara-prajñāpāramitā || 승천왕반야바라밀경 || 勝天王般若波羅蜜經
 +
|-
 +
| Suvikrāntavikrāmi-paripṛcchā-prajñāpāramitā-sūtra || 승천왕반야바라밀경 || 勝天王般若波羅蜜經
 +
|-
 +
| Śṛgālāvāda-sūtra || 시가라월륙방례경 || 尸迦羅越六方禮經
 +
|-
 +
| Kālacakra-tantra || 시륜탄타라, 시륜달특라 || 時輪坦陀羅, 時輪怛特羅
 +
|-
 +
| Kāraṇa-prajñapti || 시설론 || 施設論
 +
|-
 +
| Prajñaptibhāṣya || 시설론 || 施設論
 +
|-
 +
| Prajñaptipāda || 시설론 || 施設論
 +
|-
 +
| Prajñaptiśāstra || 시설론 || 施設論
 +
|-
 +
| Prajñāpti-pāda || 시설족론 || 施設足論
 +
|-
 +
| Sarvābhāyapradāna-dhāraṇī || 시일체무외다라니경 || 施一切無畏陀羅尼經
 +
|-
 +
| Prajñāpāramitā-naya-śatapañcaśatikā || 실상반야바라밀경, 리취경 || 實相般若波羅蜜經, 理趣經
 +
|-
 +
| Mahā-prajñāpāramitā-hṛdaya-sūtra || 심경, 반야심경, 반야바라밀다심경 || 心經, 般若心經, 般若波羅蜜多心經
 +
|-
 +
| Prajñāpāramitā-hṛdaya || 심경, 반야심경, 반야바라밀다심경 || 心經, 般若心經, 般若波羅蜜多心經
 +
|-
 +
| Adbhuta-dharma-paryāya || 심희유경 || 甚希有經
 +
|-
 +
| Daśa-bhāṇavāra-vinaya || 십송률 || 十誦律
 +
|-
 +
| Daśâdhyāya-vinaya || 십송률 || 十誦律
 +
|-
 +
| Sarvâstivāda-vinaya || 십송률 || 十誦律
 +
|-
 +
| Sarvâstivāda-prâtimokṣa-sūtra || 십송비구계본, 십송비구파라제목차계 || 十誦比丘戒本, 十誦比丘波羅提木叉戒
 +
|-
 +
| Sarvâstivāda-bhikṣu-prâtimokṣa-sūtra || 십송비구파라제목차계본 || 十誦比丘波羅提木叉戒本
 +
|-
 +
| Dvādaśanikāya-śāstra || 십이문론, 아비달마장 || 十二門論, 阿毘達磨藏
 +
|-
 +
| Dvādaśaviharaṇa-sūtra || 십이유경 || 十二遊經
 +
|-
 +
| Avalokitêśvara-ekadaśamukha-dhāraṇī || 십일면관세음신주경 || 十一面觀世音神呪經
 +
|-
 +
| Ekadaśamukham || 십일면관세음신주경 || 十一面觀世音神呪經
 +
|-
 +
| Avalokitêśvaraikādaśamukha-dhāraṇī || 십일면신주심경 || 十一面神咒心經
 +
|-
 +
| Daśa-bhūmika || 십주경 || 十住經
 +
|-
 +
| Daśabhūmika-sūtra || 십주경, 십지경 || 十住經, 十地經
 +
|-
 +
| Daśa-bhūmîśvara || 십주경, 십지경 || 十住經, 十地經
 +
|-
 +
| Daśabhūmika-vibhāṣā || 십주비파사, 십주비파사론, 십주론 || 十住毘婆沙, 十住毘婆沙論, 十住論
 +
|-
 +
| Daśabhūmika-vibhāṣā-śāstra || 십주비파사론 || 十住毘婆沙論
 +
|-
 +
| Daśabhūmika-bhāṣya || 십지경론 || 十地經論
 +
|-
 +
| Daśabhūmi-vyākhyāna || 십지경론 || 十地經論
 +
|-
 +
| Daśabhūmikasūtra-śāstra || 십지경론, 십지론, 아비달마장 || 十地經論, 十地論, 阿毘達磨藏
 +
|-
 +
| Aṣṭādaśa-śūnyatā-śāstra || 십팔공론 || 十八空論
 +
|-
 +
| Samayabhedôparacanacakra || 십팔부론, 부집이론 || 十八部論, 部執異論
 +
|-
 +
| Ajātaśatru-kaukṛtya-vinodana-sūtra || 아도세왕경 || 阿闍世王經
 +
|-
 +
| Āryatārā-dhāraṇī-arolika || 아리다라다라니아로력경 || 阿唎多羅陀羅尼阿嚕力經
 +
|-
 +
| Amitâbha-buddha-sūtra || 아미타경 || 阿彌陀經
 +
|-
 +
| Aparimitâyus-sūtra || 아미타경 || 阿彌陀經
 +
|-
 +
| Sukhāvatyamṛta-vyūha || 아미타경 || 阿彌陀經
 +
|-
 +
| Abhidharmakośa || 아비달마구사론본송 || 阿毘達磨倶舍論本頌
 +
|-
 +
| Abhidharma-mahā-vibhāṣā-śāstra || 아비달마대비파사론 || 阿毘達磨大毘婆沙論
 +
|-
 +
| Abhidharma-sūtra || 아비달마대승경, 아비달마경 || 阿毘達磨大乘經, 阿毘達磨經
 +
|-
 +
| aṭ-pāda-śāstra || 아비달마륙족론 || 阿毘達磨六足論
 +
|-
 +
| Abhidharma-jñāna-prasthāna-śāstra || 아비달마발지론 || 阿毘達磨發智論
 +
|-
 +
| Abhidharma-dharmaskandha pāda śāstra || 아비달마법온족론 || 阿毘達磨法蘊足論
 +
|-
 +
| Abhidharma-nyāyânusāra śāstra || 아비달마순정리론, 순정리론 || 阿毘達磨順正理論, 順正理論
 +
|-
 +
| Abhidharma prajñāpti-pāda || 아비달마시설족론 || 阿毘達磨施設足論
 +
|-
 +
| Abhidharma-vijñāna-kāya-pāda-śāstra || 아비달마식신족론 || 阿毘達磨識身足論
 +
|-
 +
| Vijñāna-kāya || 아비달마식신족론 || 阿毘達磨識身足論
 +
|-
 +
| Abhidharma-samuccaya-bhāṣya || 아비달마잡집론 || 阿毘達磨雜集論
 +
|-
 +
| Abhidharmakośa-śāstra-kārikā-vibhāṣya || 아비달마장현종론 || 阿毘達磨藏顯宗論
 +
|-
 +
| Abhidharma-samayapradīpika || 아비달마장현종론 || 阿毘達磨藏顯宗論
 +
|-
 +
| Abhidharma-piṭaka-prakaraṇa-śāsana-śāstra || 아비달마장현종론, 현종론 || 阿毘達磨藏顯宗論, 顯宗論
 +
|-
 +
| Mahāyānâbhidharma-samuccaya || 아비달마집론 || 阿毘達磨集論
 +
|-
 +
| Abhidharma-saṃgīti-paryāya-pāda-śāstra || 아비달마집이문족론 || 阿毘達磨集異門足論
 +
|-
 +
| Saṃgītiparyāya || 아비달마집이문족론 || 阿毘達磨集異門足論
 +
|-
 +
| Abhidharmâmṛta-rasa-śāstra || 아비담감로미론 || 阿毘曇甘露味論
 +
|-
 +
| Abhidharmâmṛta-śāstra || 아비담감로미론 || 阿毘曇甘露味論
 +
|-
 +
| (Abhidharma)jñānaprasthānaśāstra || 아비담경팔건도론 || 阿毘曇經八犍度論
 +
|-
 +
| Abhidharmahṛdaya || 아비담심론 || 阿毘曇心論
 +
|-
 +
| Abhidharmasāra || 아비담심론 || 阿毘曇心論
 +
|-
 +
| Abhidharma-jñānaprasthāna-śāstra || 아비담팔건도론 || 阿毘曇八犍度論
 +
|-
 +
| Abhidharmâṣṭa-skandha-śāstra || 아비담팔건도론 || 阿毘曇八犍度論
 +
|-
 +
| Aṣṭa-grantha || 아비담팔건도론 || 阿毘曇八犍度論
 +
|-
 +
| Āryâkṣobhya-tathāgatasya-vyūha || 아축불경 || 阿閦佛經
 +
|-
 +
| Aṭṭana || 아타나검 || 阿吒那劍
 +
|-
 +
| Ātharvaṇa || 아타파폐타 || 阿他婆吠陀
 +
|-
 +
| Atharvaveda || 아타파폐타, 아달파비타, 아달파타 || 阿他婆吠陀, 阿達婆鞞陀, 阿闥波陀
 +
|-
 +
| Aṅguttara || 앙굴다라 || 鴦掘多羅
 +
|-
 +
| Aṇgulimālīyasūtra || 앙굴마경 || 鴦掘摩經
 +
|-
 +
| Aṅgulimālīka-sūtra || 앙굴마라경 || 央掘魔羅經
 +
|-
 +
| Aṅgulimālīya-sūtra || 앙굴마라경 || 央掘魔羅經
 +
|-
 +
| Aṇgulimālīya-sūtra || 앙굴마라경, 앙굴마경, 앙굴마라경, 지만경 || 央堀摩羅經, 央掘摩經, 央掘摩羅經, 指鬘經
 +
|-
 +
| Yajurveda || 야수피타, 야수, 야수폐타, 제사론 || 冶受皮陀, 夜殊, 夜殊吠陀, 祭祠論
 +
|-
 +
| Saptatathāgata-pūrva-praṇidhāna-viśeṣavistāra || 약사류리광칠불본원공덕경 || 藥師瑠璃光七佛本願功德經
 +
|-
 +
| Bhaiṣajyaguru-nāma-mahāyāna-sūtra || 약사여래본원경 || 藥師如來本願經
 +
|-
 +
| Bhaiṣajyaguru-pūrva-praṇidhāna-viśeṣa-vistara || 약사여래본원경 || 藥師如來本願經
 +
|-
 +
| Bhagavato-bhaiṣajyaguruvaiḍūryaprabhasya-pūrvapraṇidhānaviśeṣavistāra || 약사유리광여래본원공덕경 || 藥師琉璃光如來本願功德經
 +
|-
 +
| Bhaiṣajyaguru-vaiḍurya-prabhāsa-pūrva-praṇidhāna-viśeṣa-vistara || 약사유리광여래본원공덕경 || 藥師琉璃光如來本願功德經
 +
|-
 +
| Sapta-tathāgata-pūrva-praṇidhāna-viśeṣa-vistara || 약사유리광칠불본원공덕경 || 藥師琉璃光七佛本願功德經
 +
|-
 +
| Bhaiṣajyaguru-vaiḍūrya-prabha-rāja-sūtra || 약사유리광칠불본원공덕경, 약사여래본원경 || 藥師琉璃光七佛本願功德經, 藥師如來本願經
 +
|-
 +
| Vajravidāraṇa-dhāraṇī || 양상금강다라니경, 금강최쇄다라니 || 壤相金剛陀羅尼經, 金剛摧碎陀羅尼
 +
|-
 +
| Mahāyāna-saṃgraha-bhāṣya || 양역섭대승론석, 수념지 || 梁譯攝大乘論釋, 隨念智
 +
|-
 +
| Sapta-buddhaka-sūtra || 여래방편선교주경 || 如來方便善巧呪經
 +
|-
 +
| Rājâvavādaka sūtra || 여래시교승군왕경 || 如來示教勝軍王經
 +
|-
 +
| Tathāgatôtpatti-saṃbhava-nirdeśa(sūtra) || 여래흥현경, 흥현여환경, 흥현경 || 如來興顯經, 興顯如幻經, 興顯經
 +
|-
 +
| Tarkaśāstra || 여실론, 여실론반질난품 || 如實論, 如實論反質難品
 +
|-
 +
| Padma-cintāmaṇi-dhāraṇī || 여의마니다라니경, 여의륜다라니경 || 如意摩尼陀羅尼經, 如意輪陀羅尼經
 +
|-
 +
| dbyig dang Idan pa || 여의보총지왕경 || 如意寶總持王經
 +
|-
 +
| Hiraṇyavatī-dhāraṇī || 여의보총지왕경 || 如意寶總持王經
 +
|-
 +
| Pratītya-samutpāda divibhaṅga-nirdeśa sūtra || 연기경 || 緣起經
 +
|-
 +
| Nidāna sūtra || 연기성도경 || 緣起聖道經
 +
|-
 +
| Mahāparinirvāṇa sūtra || 열반경, 반니원경 || 涅槃經, 般泥洹經
 +
|-
 +
| Nirvana Sutra || 염경 || 炎經
 +
|-
 +
| Pañcaśata-jātaka-sūtra || 오백본생경 || 五百本生經
 +
|-
 +
| Mahīśāsaka-vinaya-prâtimokṣa-sūtra || 오분계, 미사색오분계본, 미사색계본 || 五分戒, 彌沙塞五分戒本, 彌沙塞戒本
 +
|-
 +
| Pañcavargika-vinaya || 오분률 || 五分律
 +
|-
 +
| Mahīśāsaka-vinaya || 오분률, 미사색부화혜오분률 || 五分律, 彌沙塞部和醯五分律
 +
|-
 +
| Mahīśāsaka-bhikṣuṇī-prâtimokṣa || 오분비구니계본 || 五分比丘尼戒本
 +
|-
 +
| Pañca-vastuka-vibhāṣa || 오사비파사론 || 五事毘婆沙論
 +
|-
 +
| Kākaruta || 오음 || 烏音
 +
|-
 +
| Pañca-skandhôpama || 오음비유경 || 五陰譬喩經
 +
|-
 +
| Rājyavardhana || 왕갈라각벌탄나 || 王曷邏閣伐彈那
 +
|-
 +
| Rājâvavādaka-sūtra || 왕법경 || 王法經
 +
|-
 +
| Sukhāvatīvyūhôpadeśa || 왕생론, 정토왕생론, 정토론, 무량수경우파제사원생게, 무량수경우파제사경론, 무량수경우파제사원생게, 무량수경론, 원생게 || 往生論, 淨土往生論, 淨土論, 無量壽經優婆提舍願生偈, 無量壽經優波提舍經論, 無量壽經優波提舍願生偈, 無量壽經論, 願生偈
 +
|-
 +
| Sukhāvatī-vyūhôpadeśa || 왕생정토론 || 往生淨土論
 +
|-
 +
| Arśapraśamana-sūtra || 요치병경 || 療痔病經
 +
|-
 +
| Ullambana-sūtra || 우란분경 || 盂蘭盆經
 +
|-
 +
| Upaniṣad || 우파니사담, 우파니사타, 우파니사타, 근소, 오파니살담 || 優婆尼沙曇, 優婆尼沙陀, 優波尼沙陀, 近少, 鄔波尼殺曇
 +
|-
 +
| Upāsaka-śīla || 우파색계경 || 優婆塞戒經
 +
|-
 +
| Upāsaka-śīla-sūtra || 우파색계경 || 優婆塞戒經
 +
|-
 +
| Upâsaka-śīla-sūtra || 우파색계본 || 優婆塞戒本
 +
|-
 +
| Gṛhapaty-ugra-paripṛcchā || 욱가장자회 || 郁伽長者會
 +
|-
 +
| Ugradatta-paripṛcchā || 욱가장자회 || 郁伽長者會
 +
|-
 +
| Ugraparipṛcchā || 욱가장자회 || 郁伽長者會
 +
|-
 +
| Megha-sūtra || 운경 || 雲經
 +
|-
 +
| Candraprabha-kumāra-sūtra || 월광동자경 || 月光童子經
 +
|-
 +
| Samādhirāja-sūtra || 월등삼매경 || 月燈三昧經
 +
|-
 +
| Candrôttarā-dārikā-vyākaraṇa-sūtra || 월상녀경 || 月上女經
 +
|-
 +
| Candra-garbha-sūtra || 월장경 || 月藏經
 +
|-
 +
| Māyā-jāla-mahā-tantra || 유가대교왕경 || 瑜伽大教王經
 +
|-
 +
| Yogâcārabhūmi-śāstra || 유가사지론 || 瑜伽師地論
 +
|-
 +
| Yogâcārabhūmi-śāstra-kārikā || 유가사지론석 || 瑜伽師地論釋
 +
|-
 +
| Vatsa-sūtra || 유광불경 || 乳光佛經
 +
|-
 +
| Mūlasarvâstivāda-nidāna || 유부니타나, 근본설일체유부니타나 || 有部尼陀那, 根本說一切有部尼陀那
 +
|-
 +
| Mūlasarvâstivāda-nidāna-mātṛkā || 유부목득가, 근본설일체유부니타나목득가 || 有部目得迦, 根本說一切有部尼陀那目得迦
 +
|-
 +
| Viṃśatikākārikā || 유식론 || 唯識論
 +
|-
 +
| Triṃśikā vijñapti-kārikā || 유식삼십송 || 唯識三十頌
 +
|-
 +
| Viṃśatikā kārikā || 유식이십론 || 唯識二十論
 +
|-
 +
| Viṃśatikā vijñapti-mātratā-siddhiḥ || 유식이십론 || 唯識二十論
 +
|-
 +
| Viṃśatikā-vijñapti-mātratā-siddhi || 유식이십론, 유식론 || 唯識二十論, 唯識論
 +
|-
 +
| Ṣaṭ-pāramitā-saṃgraha || 육도집경 || 六度集經
 +
|-
 +
| Ṣaṇmukhī-dhāraṇī || 육문다라니경 || 六門陀羅尼經
 +
|-
 +
| Ṣaṇmukhī-dhāraṇī-vyākhyāna || 육문다라니경론 || 六門陀羅尼經論
 +
|-
 +
| Ṣaṭ-pādâbhidharma || 육분아비담 || 六分阿毘曇
 +
|-
 +
| Ṣaḍakṣara-vidyā-mantra || 육자신주왕경 || 六字神呪王經
 +
|-
 +
| Vinayasūtra || 율경 || 律經
 +
|-
 +
| Vinayasūtra-vṛtti || 율경주 || 律經註
 +
|-
 +
| Vinaya-dvāvijśati-prasannârtha-śāstra || 율이십이명료론 || 律二十二明了論
 +
|-
 +
| Bhiśajupamānasūtra || 의유경 || 醫喩經
 +
|-
 +
| Artha-vargīya-sūtra || 의족경 || 義足經
 +
|-
 +
| Samaya-bhedoparacana cakra || 이부종륜론 || 異部宗輪論
 +
|-
 +
| Viṃśatikā-śāstra || 이십유식론 || 二十唯識論
 +
|-
 +
| Adhyardhaśatikā prajñā-pāramitā || 이취경 || 理趣經
 +
|-
 +
| Nyāyadvāra-tarka-śāstra || 인명정리문론 || 因明正理門論
 +
|-
 +
| Nyāyamukha || 인명정리문론, 인명정리문론본, 정리문론, 리문론 || 因明正理門論, 因明正理門論本, 正理門論, 理門論
 +
|-
 +
| Nyāyadvāra || 인명정리문론, 정리문론 || 因明正理門論, 正理門論
 +
|-
 +
| Mahānidāna-sūtra || 인본욕생경 || 人本欲生經
 +
|-
 +
| Uṣṇīṣa-cakravartī-tantra || 일자기특불정경 || 一字奇特佛頂經
 +
|-
 +
| Sūrya-garbha || 일장경 || 日藏經
 +
|-
 +
| Sarvadharmaguṇavyūharāja-sūtra || 일체공덕장엄왕경 || 一切功德莊嚴王經
 +
|-
 +
| Sarva-śāstra || 일체론 || 一切論
 +
|-
 +
| Sarvarahasya-nāma-tantrarāja || 일체비밀최상명의대교왕의궤 || 一切祕密最上名義大教王儀軌
 +
|-
 +
| Sarvarahasya-tantra || 일체비밀최상명의대교왕의궤 || 一切祕密最上名義大教王儀軌
 +
|-
 +
| Sarvatathāgata-adhiṣṭhāna-hṛdaya-guhyadhātu karaṇḍa-mudrā-dhāraṇī || 일체여래심비밀전신사리보협인다라니경 || 一切如來心祕密全身舍利寶篋印陀羅尼經
 +
|-
 +
| Sarva-tathāgatôṣṇīṣasit || 일체여래정백산개경 || 一切如來頂白傘蓋經
 +
|-
 +
| Mahā-samaya-kalpa-rāja || 일체여래진실섭대승현증삼매대교왕경 || 一切如來眞實攝大乘現證三昧大教王經
 +
|-
 +
| Sarvatathāgata-tattva-saṃgraha(sūtra) || 일체여래진실섭대승현증삼매대교왕경 || 一切如來眞實攝大乘現證三昧大教王經
 +
|-
 +
| Sarva-tathāgata-tattva-saṃgrahaṃ nāma mahāyāna-sūtram || 일체여래진실섭대승현증삼매대교왕경 || 一切如來眞實攝大乘現證三昧大教王經
 +
|-
 +
| Ananta-mukha-sādhaka-dhāraṇī || 일향출생보살경 || 一向出生菩薩經
 +
|-
 +
| Mahāyānâvatāra || 입대승론 || 入大乘論
 +
|-
 +
| Laṅkâvatāra-sūtra || 입릉가경, 대승입릉가경, 릉엄경, 릉가경, 릉가아발타라보경, 릉가아발다라보경 || 入楞伽經, 大乘入楞伽經, 棱嚴經, 楞伽經, 楞伽阿跋佗羅寶經, 楞伽阿跋多羅寶經
 +
|-
 +
| Bodhicaryâvatāra || 입보리행론 || 入菩提行論
 +
|-
 +
| Bodhicaryâvatāra-pāñjikā || 입보리행론세소 || 入菩提行論細疏
 +
|-
 +
| Abhidharma-āvatāra-prakaraṇa || 입아비달마론 || 入阿毘達磨論
 +
|-
 +
| Prakaraṇâbhidharmâvatāra || 입아비달마론 || 入阿毘達磨論
 +
|-
 +
| Nyāyapraveśa || 입정리론, 인명입정리론 || 入正理論, 因明入正理論
 +
|-
 +
| Madhyamakâvatāra || 입중론 || 入中論
 +
|-
 +
| [ārya-]Maitreyapratijñā-dhāraṇī || 자씨보살서원다라니경 || 慈氏菩薩誓願陀羅尼經
 +
|-
 +
| Tathāgata-pratibimba-pratiṣṭānu-śaṃā-sūtra || 작불형상경 || 作佛形像經
 +
|-
 +
| Saṃyukta-ratna-piṭaka-sūtra || 잡보장경 || 雜寶藏經
 +
|-
 +
| Saṃyuktâbhidharma-hṛdaya-śāstra || 잡심, 잡심론, 잡아비담심론 || 雜心, 雜心論, 雜阿毘曇心論
 +
|-
 +
| Abhidharma-sāra-prakīrṇaka-śāstra || 잡아비담심론 || 雜阿毘曇心論
 +
|-
 +
| Miśraka || 잡아비담심론 || 雜阿毘曇心論
 +
|-
 +
| Saṃyuktâgama || 잡아함경 || 雜阿含經
 +
|-
 +
| Dīrghâgama || 장아함경, 장아함경 || 長阿含經, 長阿鋡經
 +
|-
 +
| Mahāyāna-Sūtrâlaṃkāra || 장엄경론, 장엄론 || 莊嚴經論, 莊嚴論
 +
|-
 +
| Vyūharāja sūtra || 장엄왕경 || 莊嚴王經
 +
|-
 +
| Sarvatathāgata-adhiṣṭhānasattva avalokanabuddha-kṣetra-sandarśana-vyūharāja-dhāraṇī-sūtra || 장엄왕다라니주경 || 莊嚴王陀羅尼咒經
 +
|-
 +
| Sarvatathāgatâdhiṣṭhāna-sattvāvalokana-buddhakṣetrasandarśana-vyūha || 장엄왕다라니주경 || 莊嚴王陀羅尼呪經
 +
|-
 +
| Trisamayavyūharāja-nāma-tantra || 저리삼매야불동존성자념송비밀법 || 底哩三昧耶不動尊聖者念誦祕密法
 +
|-
 +
| Praśānta-viniśaya-prâtihārya-samādhi sūtra || 적조신변삼마지경 || 寂照神變三摩地經
 +
|-
 +
| Candanāṅga || 전단향신다라니경 || 栴檀香身陀羅尼經
 +
|-
 +
| Dharmacakra-pravartana-sūtra || 전법륜경 || 轉法輪經
 +
|-
 +
| Pravṛtti-vijñāna-śāstra || 전식론 || 轉識論
 +
|-
 +
| The Path of Purification Vibhāṣā The Path || 정도비파사 || 淨道毘婆沙
 +
|-
 +
| Abhidharma-nyāyânusāra || 정리론 || 正理論
 +
|-
 +
| Mahā-smṛty-upasthāna || 정법념처경 || 正法念處經
 +
|-
 +
| Saddharma-smṛty-upasthāna || 정법념처경 || 正法念處經
 +
|-
 +
| Saddharma-smṛty-upasthāna-sūtra || 정법념처경 || 正法念處經
 +
|-
 +
| Saddharma-puṇḍarīka-sūtra || 정법화경, 법화경 || 正法華經, 法華經
 +
|-
 +
| Saddharma-puṇḍarīka || 정법화경, 법화경, 살담분타리, 살달마분타리, 살달마분타리가 || 正法華經, 法華經, 薩曇分陀利, 薩達磨芬陀利, 薩達磨芬陀利迦
 +
|-
 +
| Karmâvaraṇa-viśuddhi-sūtra || 정업장경 || 淨業障經
 +
|-
 +
| Sarvadharmâpravṛttinirdeśa(sūtra) || 제법무행경 || 諸法無行經
 +
|-
 +
| Buddhahṛdaya-dhāraṇī || 제불심다라니경 || 諸佛心陀羅尼經
 +
|-
 +
| Buddha-hṛdaya-dhāraṇī || 제불심인다라니경 || 諸佛心印陀羅尼經
 +
|-
 +
| Sarvabuddhâṅgavatī-dhāraṇī || 제불집회다라니경 || 諸佛集會陀羅尼經
 +
|-
 +
| Śakraparipṛcchā(sūtra) || 제석소문경 || 帝釋所問經
 +
|-
 +
| Śakra-praśna-sūtra || 제석소문경 || 帝釋所問經
 +
|-
 +
| Grahamāṭrkā-dhāraṇī || 제성모다라니경 || 諸星母陀羅尼經
 +
|-
 +
| Sarvarogapraśamani-dhāraṇī || 제일체질병다라니경 || 除一切疾病陀羅尼經
 +
|-
 +
| Sambaddhabhāṣita-pratimālakṣaṇa-vivaranī || 조상량도경 || 造像量度經
 +
|-
 +
| Cakṣurviśodhanavidyā || 주목경 || 咒目經
 +
|-
 +
| Cakṣur-viśodhana-vidyā || 주목경 || 呪目經
 +
|-
 +
| Mūlamadhyamaka-kārikā || 중관론 || 中觀論
 +
|-
 +
| Mūla-madhyamaka-kārikā || 중론 || 中論
 +
|-
 +
| Prâñnyāya-mūla-śāstra-ṭīkā || 중론 || 中論
 +
|-
 +
| Prâṇyamūla-śāstra-ṭīkā || 중론 || 中論
 +
|-
 +
| Madhyamaka-śāstra || 중론, 아비달마장 || 中論, 阿毘達磨藏
 +
|-
 +
| Madhyânta-vibhāga || 중변분별론, 중변론, 변중변론, 변중변론 || 中邊分別論, 中邊論, 辨中邊論, 辯中邊論
 +
|-
 +
| Abhidharma-prakaraṇapâda-śāstra || 중사분아비담론, 아비달마품류족론 || 衆事分阿毘曇論, 阿毘達磨品類足論
 +
|-
 +
| Madhyamāgama || 중아함경, 중아함경 || 中阿含經, 中阿鋡經
 +
|-
 +
| Ekôttarâgama || 증일아함, 증일아함경 || 增一阿含, 增一阿含經
 +
|-
 +
| Ekôttarikâgama || 증일아함, 증일아함경, 증일아함경 || 增一阿含, 增一阿含經, 增壹阿含經
 +
|-
 +
| Ekôttarâgama-sūtra || 증일아함경, 앙굴다라경 || 增一阿含經, 殃堀多羅經
 +
|-
 +
| Jñānolkā-dhāraṇī || 지거다라니경 || 智炬陀羅尼經
 +
|-
 +
| Jñānôlkā-dhāraṇī sarva-durgati-pariśodhanī || 지광멸일체업장다라니경 || 智光滅一切業障陀羅尼經
 +
|-
 +
| Prajñāpāramitā-śāstra || 지론 || 知論
 +
|-
 +
| Vasudhārā-dhāraṇī || 지세다라니경 || 持世陀羅尼經
 +
|-
 +
| Kṣitigarbha-sūtra || 지장경, 대승대집지장십륜경, 대방광십륜경 || 地藏經, 大乘大集地藏十輪經, 大方廣十輪經
 +
|-
 +
| Kṣitigarbha-praṇidhāna-sūtra || 지장보살본원경 || 地藏菩薩本願經
 +
|-
 +
| Tattvârtha-paṭala || 진실의품 || 眞實義品
 +
|-
 +
| Pramāṇasamuccaya || 집량론 || 集量論
 +
|-
 +
| Abhidharma-saṃgīti-paryāya-pāda || 집이문론 || 集異門論
 +
|-
 +
| Saṃgīti-paryāya || 집이문족 || 集異門足
 +
|-
 +
| Avalokitêśvara-padma-jāla-mūla-tantra-nāma-dhāraṇī || 천수 || 千手
 +
|-
 +
| Avalokitêśvara[-nāma]-dhāraṇī || 천수천안관세음보살광대원만무애대비심다라니주본 || 千手千眼觀世音菩薩廣大圓滿無礙大悲心陀羅尼呪本
 +
|-
 +
| Nīlakaṇṭha-dhāraṇī || 천수천안관세음보살대비심다라니, 청경관자재보살심다라니경 || 千手千眼觀世音菩薩大悲心陀羅尼, 靑頸觀自在菩薩心陀羅尼經
 +
|-
 +
| [ārya-]Sahasrāvarta[-nāma-]dhāraṇī || 천전다라니관세음보살주 || 千轉陀羅尼觀世音菩薩呪
 +
|-
 +
| Devêndra-samaya || 천주교법 || 天主教法
 +
|-
 +
| Devatā sūtra || 천청문경 || 天請問經
 +
|-
 +
| Saddharmapuṇḍarīkasūtra || 첨품법화경 || 添品法華經
 +
|-
 +
| Avalokitêśvarasya Nīlakaṇṭha-dhāraṇī || 청경관자재보살심다라니경 || 靑頸觀自在菩薩心陀羅尼經
 +
|-
 +
| Vajragarbharatnarāja-tantra || 최상대승금강대교보왕경 || 最上大乘金剛大教寶王經
 +
|-
 +
| Śravanasyaputranaḍagupilāya-kalparāja || 최상비밀나나천경 || 最上祕密那拏天經
 +
|-
 +
| Anantamukha-sādhaka-dhāraṇī || 출생무량문지경 || 出生無量門持經
 +
|-
 +
| Anantamukha-dhāraṇī || 출생무변문다라니경 || 出生無邊門陀羅尼經
 +
|-
 +
| Mahābala || 출생일체여래법안편조대력명왕경 || 出生一切如來法眼遍照大力明王經
 +
|-
 +
| Dharmapâda || 출요경 || 出曜經
 +
|-
 +
| Cundīdevī-dhāraṇī || 칠구지불모소설준제다라니경 || 七倶胝佛母所說准提陀羅尼經
 +
|-
 +
| Mahâvadāna-sūtra || 칠불부모성자경, 칠불경, 비파시불경 || 七佛父母姓字經, 七佛經, 毘婆尸佛經
 +
|-
 +
| Kusuma-saṃcaya-sūtra || 칭양제불공덕경 || 稱揚諸佛功德經
 +
|-
 +
| Dvādaśa-buddhaka-sūtra || 칭찬여래공덕신주경 || 稱讚如來功德神呪經
 +
|-
 +
| Sthavira-vinaya || 타비리률 || 他毘利律
 +
|-
 +
| Siṃha-paripṛcchā || 태자쇄호경 || 太子刷護經
 +
|-
 +
| Subāhu-paripṛcchā || 태자쇄호경, 태자화휴경, 태자화휴경 || 太子刷護經, 太子和休經, 太子和休經
 +
|-
 +
| Brāhmaṇa || 파라문나, 범서 || 婆羅門那, 梵書
 +
|-
 +
| Aṣṭa-mahā-śrī-caitya-stotra || 팔대령탑범찬 || 八大靈塔梵讚
 +
|-
 +
| Aṣṭamahāsthānacaityavandanāstava || 팔대령탑범찬 || 八大靈塔梵讚
 +
|-
 +
| Aṣṭamaṇḍalaka || 팔대보살만도라경 || 八大菩薩曼荼羅經
 +
|-
 +
| Sutra on the Eight Kindes of Attentiveness of Great Persons || 팔대인각경 || 八大人覺經
 +
|-
 +
| Aṣṭâṅga-mārga-satya-sūtra || 팔정도경 || 八正道經
 +
|-
 +
| Buddha-bhāṣita-aṣṭaṅga-samyaṅ-mārga-sūtra || 팔정도경 || 八正道經
 +
|-
 +
| Prakaraṇa || 품류족 || 品類足
 +
|-
 +
| Prakaraṇa-śāstra || 품류족 || 品類足
 +
|-
 +
| Prakaraṇa-pāda || 품류족, 중사분아비담론, 아비달마품류족론 || 品類足, 衆事分阿毘曇論, 阿毘達磨品類足論
 +
|-
 +
| Prakaraṇa-grantha || 품류족, 품류족론, 아비달마품류족론 || 品類足, 品類足論, 阿毘達磨品類足論
 +
|-
 +
| Prakaraṇapâda-śāstra || 품류족론 || 品類足論
 +
|-
 +
| Bhikṣuṇīvinaya || 필추니비나야 || 苾芻尼毘奈耶
 +
|-
 +
| Ṛgveda || 하력피타 || 荷力皮陀
 +
|-
 +
| Ṛigveda || 하력피타 || 荷力皮陀
 +
|-
 +
| Suvarṇa-prabhāsôttama-sūtra || 합부금광명경, 금광명경 || 合部金光明經, 金光明經
 +
|-
 +
| Suvarṇa-bhāsôttamaḥ sūtrêndra-rājaḥ || 합부금광명경, 금광명최승왕경, 금광명경 || 合部金光明經, 金光明最勝王經, 金光明經
 +
|-
 +
| Suvarṇa-prabhāsôttama || 합부금광명경, 금광명최승왕경, 금광명경 || 合部金光明經, 金光明最勝王經, 金光明經
 +
|-
 +
| Suvarṇa-prabhāsôttamaḥ sūtrêndra-rājaḥ || 합부금광명경, 금광명최승왕경, 금광명경 || 合部金光明經, 金光明最勝王經, 金光明經
 +
|-
 +
| Saṃdhi-nirmocana || 해절경 || 解節經
 +
|-
 +
| Saṃdhi-nirmocana-sūtra || 해절경 || 解節經
 +
|-
 +
| Prâtimokṣa-sūtra || 해탈계경 || 解脫戒經
 +
|-
 +
| Vimokṣamārga-śāstra || 해탈도론 || 解脫道論
 +
|-
 +
| Vimukti-mārga || 해탈도론 || 解脫道論
 +
|-
 +
| Vimukti-mārga-dhuta-guṇa-nirdeśa || 해탈도론 || 解脫道論
 +
|-
 +
| Vimukti-kathā || 해탈론 || 解脫論
 +
|-
 +
| Ākāśagarbha-sūtra || 허공잉보살경, 허공장보살신주경 || 虛空孕菩薩經, 虛空藏菩薩神呪經
 +
|-
 +
| Ākāśagarbha-bodhisattva-sūtra || 허공장보살경 || 虛空藏菩薩經
 +
|-
 +
| Saptabuddhaka || 허공장보살문칠불다라니주경 || 虛空藏菩薩問七佛陀羅尼呪經
 +
|-
 +
| Abhisamayâlaṃkāra-śāstra || 현관장엄론 || 現觀莊嚴論
 +
|-
 +
| Abhisamayâlaṃkāra-nāma-prajñāpāramitôpadeśa-śāstra || 현관장엄반야바라밀다우파제사론 || 現觀莊嚴般若波羅蜜多優波提舍論
 +
|-
 +
| Ārya-tathāgatānāṃ-buddhakṣetra-guṇôkta-dharma-paryāya || 현무변불토공덕경 || 顯無邊佛土功德經
 +
|-
 +
| Sutra of Bhadraśri || 현수경 || 賢首經
 +
|-
 +
| Vidyânirdeśa-śāstra || 현식론 || 顯識論
 +
|-
 +
| Prakaraṇāryavâcā-śāstra || 현양론 || 顯揚論
 +
|-
 +
| Ārya-deśanā-vikhyapâna || 현양성교론 || 顯揚聖教論
 +
|-
 +
| Ārya-śāsana-prakaraṇa || 현양성교론 || 顯揚聖教論
 +
|-
 +
| Prakaranâryavâca-śāstra || 현양성교론 || 顯揚聖教論
 +
|-
 +
| Śāsanasphuraṇa || 현양성교론 || 顯揚聖教論
 +
|-
 +
| Śāsanasphūrti || 현양성교론 || 顯揚聖教論
 +
|-
 +
| Śāsanodbhāvana || 현양성교론 || 顯揚聖教論
 +
|-
 +
| Damamūka-nidāna-sūtra || 현우경 || 賢愚經
 +
|-
 +
| Abhidharma-kośa-śāstra-kārikā-vibhāṣya || 현종론 || 顯宗論
 +
|-
 +
| Sarvatathāgatatattvasaṁgraha(sūtra) || 현증삼매대교왕경 || 現證三昧大教王經
 +
|-
 +
| Buddhâvataṃsake mahā-vaipulya-sūtra || 화엄경 || 華嚴經
 +
|-
 +
| Gaṇḍa-vyūha-sūtra || 화엄경 || 華嚴經
 +
|-
 +
| Gaṇḍavyūhasūtra || 화엄경입법계품 || 華嚴經入法界品
 +
|-
 +
| Puṣpakūṭa-dhāraṇī || 화적다라니신주경 || 華積陀羅尼神呪經
 +
|-
 +
| Aṅgāra-karṣûpamaṃ sūtram || 화취비경 || 火聚譬經
 +
|-
 +
| Siṃhaparipṛcchā-sūtra || 화휴경, 태자화휴경 || 和休經, 太子和休經
 +
|-
 +
| Māyākārabhadra-dhāraṇīsūtra || 환사태타소설신주경 || 幻師颰陀所說神呪經
 +
|-
 +
| Vigrahavyāvartanī || 회쟁론 || 廻諍論
 +
|-
 +
| Pariṇatacakra || 회향륜경 || 迴向輪經
 +
|-
 +
| Mahāyāna-saṃgraha-bhāṣya || 후득무분별지, 섭대승론석 || 後得無分別智, 攝大乘論釋
 +
|}

2019년 9월 11일 (수) 17:50 기준 최신판

Source: http://www.buddhism-dict.net/ddb/indexes/text-sa.html

Sanskrit 한글 漢字
Daśa-cakra-kṣitigarbha sūtra 가라타, 지장십륜경 伽羅陀, 地藏十輪經
kassapa-jātaka 가섭본경 迦葉本經
Kāśyapaṛṣiproktastrīcikitsā-sūtra 가섭선인설의녀인경 迦葉仙人說醫女人經
Kātyāyana-sūtra 가전연경 迦旃延經
Kātyāyana abhidharma 가전연아비담 迦旃延阿毘曇
Parimitaguṇānuśaṃsā-dhāraṇī 감로경다라니주, 감로다라니주 甘露經陀羅尼呪, 甘露陀羅尼呪
Stūpa-saṃdarśana-parivarta 견보탑품 見寶塔品
Upâliparipṛcchā(sūtra) 결정비니경 決定毘尼經
Vinaya-viniścaya 결정비니경 決定毘尼經
Vinirṇīta-piṭaka-śāstra 결정장론 決定藏論
Śilpasthāna-vidyā-śāstra 공교론 功巧論
Mahāmāyūrī-vidyārājñī 공작명왕경 孔雀明王經
Samanta-mukha-parivarto nāmâvalokiteśvara-vikurvaṇa-nirdeśaḥ 관세음보살보문품 觀世音菩薩普門品
Avalokitêśvara Samādhi-sūtra 관세음삼매경 觀世音三昧經
Ālambana parīkṣā 관소연연론 觀所緣緣論
Bhaiṣajyarāja-bhaiṣajyasamudgata-sūtra 관약왕약상이보살경 觀藥王藥上二菩薩經
Avalokitêśvaramātā-dhāraṇī 관자재보살모다라니경 觀自在菩薩母陀羅尼經
Jāṅguli-nāma-vidyā 관자재보살화신양우리예동녀소복독해다라니경 觀自在菩薩化身襄麌哩曳童女銷伏毒害陀羅尼經
Prasaṅga 광론 廣論
Suvarṇa-prabhāsa-sūtra 광명경, 금고경 光明經, 金鼓經
Avaivartika-cakra 광박엄정불퇴전륜경 廣博嚴淨不退轉輪經
Catuhśataka-śāstra-kārikā 광백론 廣百論
Catuḥ-śataka 광백론본 廣百論本
Catuḥśataka-śāstra-kārikā 광백론본 廣百論本
Catuḥ-śatikā 광백론본 廣百論本
Bhāvanākrama 광석보리심론 廣釋菩提心論
Artha-vistara 광의법문경 廣義法門經
Arthavighuṣṭasūtra 광의법문경, 보의경 廣義法門經, 普義經
Pañcaviṃśatisāhasrikā prajñāpāramitā 광찬경 光讚經
Pañcaviṃśati-sāhasrikā-prajñāpāramitā 광찬반야 光讚般若
Āyuṣparyanta-sūtra 교량수명경 較量壽命經
Ratnagotra-vibhāgo 구경일승보성론 究竟一乘寶性論
Ratna-gotra-vibhāgo mahāyānôttara-tantra-śāstram 구경일승보성론 究竟一乘寶性論
Ekaviṃśati-stotra 구도불모이십일례찬 救度佛母二十一禮讚
Abhidharmakośa-śāstra 구사론 倶舍論
Abhidharmakośa-bhāṣya 구사론, 구사석론, 아비달마구사론, 아비달마구사석론 倶舍論, 倶舍釋論, 阿毘達磨倶舍論, 阿毘達磨倶舍釋論
Abhidharma-nyāyânusāra śāstra 구사박론 倶舍雹論
Abhidharma-kośa-śāstra 구사석론 倶舍釋論
Navagraha 구집력 九執曆
Kṣudrakâgama 굴타가경, 굴타가아함 屈陀迦經, 屈陀迦阿含
Mūla-Sarvâstivāda-vinaya 근본설일체유부률 根本說一切有部律
Mūla-sarvâstivāda-vinaya-vibhaṅga 근본설일체유부비나야 根本說一切有部毘奈耶
Vinaya-bhaṅga 근본설일체유부비나야 根本說一切有部毘奈耶
Mūlasarvâstivāda-vinaya-kārikā 근본설일체유부비나야송 根本說一切有部毘奈耶頌
Mūlasarvâstivāda-vinaya-kṣudraka-vastu 근본설일체유부비나야잡사, 비나야잡사 根本說一切有部毘奈耶雜事, 毘奈耶雑事
Vinaya-kṣudraka-vastu 근본설일체유부비나야잡사, 비나야잡사 根本說一切有部毘奈耶雜事, 毘奈耶雜事
Bhikṣuṇī-vinaya-vibhaṅga 근본설일체유부필추니비나야 根本說一切有部苾芻尼毘奈耶
Mūlasarvâstivāda-bhikṣuṇī-vinaya-vibhaṅga 근본설일체유부필추니비나야 根本說一切有部苾芻尼毘奈耶
Ārya-vajra-cchedikā bhagavatī prajñāpāramitā 금강경, 금강능단반야바라밀경 金剛經, 金剛能斷般若波羅蜜經
Triśatikā prajñāpāramitā 금강경, 금강능단반야바라밀경 金剛經, 金剛能斷般若波羅蜜經
Vajracchedikā prajñāpāramitā 금강경, 금강능단반야바라밀경 金剛經, 金剛能斷般若波羅蜜經
Vajracchedikā-prajñāpāramitā-sūtra 금강경, 금강반야바라밀경, 금강반야경 金剛經, 金剛般若波羅蜜經, 金剛般若經
Sapta-padârtha 금강반야론 金剛般若論
Triśatikāyāḥ prajñāpāramitāyāḥ kārikā-saptati 금강반야바라밀경론 金剛般若波羅蜜經論
Vajracchedikā-prajñāpāramitôpadeśa 금강반야바라밀경론 金剛般若波羅蜜經論
Vajrasamādhi-sūtra 금강삼매경 金剛三昧經
Vajramaṇḍa-dhāraṇī 금강상미다라니경 金剛上味陀羅尼經
Bhūtaḍāmara-mahātantrarāja 금강수보살항복일체부다대교왕경 金剛手菩薩降伏一切部多大教王經
Vajra-maṇḍā 금강장다라니경 金剛場陀羅尼經
Vajra-maṇḍā dhāraṇī 금강장다라니경 金剛場陀羅尼經
Śrī-vajramaṇḍālamkāra-nāma-mahātantrarāja 금강장장엄반야바라밀다교중일분 金剛場莊嚴般若波羅蜜多教中一分
Trailokyavijaya-mahākalparāja 금강정경유가문수사리보살법일품 金剛頂經瑜伽文殊師利菩薩法一品
Vajraśekhara-sūtra 금강정유가경, 금강정경 金剛頂瑜伽經, 金剛頂經
Rāvaṇabhāṣitaṃ-cāragrahaśānti 나부나설구료소아질병경 囉嚩拏說救療小兒疾病經
Miliṇḍapañha 나선비구경 那先比丘經
Nāgasena-bhikṣu-sūtra 나선비구경 那先比丘經
Nanda Avadāna 난타인연 難陀因緣
Vāda-vidhāna 논식 論式
Vajracchedikā 능단금강경, 능단금강반야바라밀다경, 금강경, 금강능단반야바라밀경 能斷金剛經, 能斷金剛般若波羅蜜多經, 金剛經, 金剛能斷般若波羅蜜經
Cakuṣurviśodhana-vidyā 능정일체안질병다라니경 能淨一切眼疾病陀羅尼經
Nirgrantha-sūtra 니건자경 尼乾子經, 尼健子經
Nyagrodha-brāhmaṇa-sūtra 니구타범지경 尼拘陀梵志經
Mahāparinirvāṇa-sūtra 니원경 泥洹經
Nidāna-mātṛkā 니타나목득가, 근본설일체유부니타나목득가 尼陀那目得迦, 根本說一切有部尼陀那目得迦
Dhāraṇī-samuccaya-sūtra 다라니집경 陀羅尼集經
Dharmapada 담발경, 법구경 曇鉢經, 法句經
Mahānārada] kassapa-jātaka 대가섭본경 大迦葉本經
Mahāvajra-meruśikharakūṭâgāra-dhāraṇī 대금강묘고산루각다라니 大金剛妙高山樓閣陀羅尼
Mahāmāyūri-[vidyārājñī]-sūtra 대금색공작왕주경, 대금색공작왕주경 大金色孔雀王呪經, 大金色孔雀王咒經
[ārya-śrī-]Māhādevī-vyākaraṇa 대길상천녀십이계일백팔명무구대승경 大吉祥天女十二契一百八名無垢大乘經
Mahālakṣmī 대길상천녀십이명호경 大吉祥天女十二名號經
Ekâkṣara-buddhôṣṇīṣa-cakra 대다라니말법중일자심주경 大陀羅尼末法中一字心呪經
Adhyarthaśatikā-prajñāpāramitā-sūtra 대락금강불공진실삼마야경 大樂金剛不空眞實三摩耶經
Prajñāpāramitā-naya-sūtra 대락금강불공진실삼마야경 大樂金剛不空眞實三摩耶經
Adhyardhaśatikā prajñāpāramitā 대락금강불공진실삼마야경, 실상반야바라밀경 大樂金剛不空眞實三麼耶經, 實相般若波羅蜜經
Prajñāpāramitā-naya-śatapañcāśatikā 대락금강불공진실삼마야경, 실상반야바라밀경 大樂金剛不空眞實三麼耶經, 實相般若波羅蜜經
Loka-sthāna 대루탄경 大樓炭經
[ārya-]Mārīcī-dhāraṇī 대마리지보살경 大摩里支菩薩經
Aṣṭasāhasrikā prajñāpāramitā-sūtra 대명도경 大明度經
Aṣṭasāhasrikā prajñāpāramitā 대명도무극경 大明度無極經
Mahāparinirvāṇasūtra 대반열반경후분 大般涅槃經後分
Buddhâvataṃsaka-mahāvaipulya-sūtra 대방광불화엄경 大方廣佛華嚴經
Gaṇḍa-vyūha 대방광불화엄경 大方廣佛華嚴經
Avataṃsaka-sūtra 대방광불화엄경, 화엄경 大方廣佛華嚴經, 華嚴經
Buddhâvataṃsaka 대방광불화엄경, 화엄경 大方廣佛華嚴經, 華嚴經
Gaṇḍavyūhasūtra 대방광불화엄경입법계품, 대방광화엄경속입법계품, 속입법계품 大方廣佛華嚴經入法界品, 大方廣華嚴經續入法界品, 續入法界品
Jñānôttara-bodhisattva-paripṛcchā 대방광선교방편경 大方廣善巧方便經
Upâya-kauśalya-jñānôttara-bodhisattva-paripṛcchā sūtra 대방광선교방편경 大方廣善巧方便經
Daśacakra-kṣitigarbha(sūtra) 대방광십륜경 大方廣十輪經
Tathāgata-koṣa-sūtra 대방광여래비밀장경 大方廣如來祕密藏經
Tathāgatagarbha-sūtra 대방광여래비밀장경, 대방광여래장경, 대방등여래장경 大方廣如來祕密藏經, 大方廣如來藏經, 大方等如來藏經
Ratnolkā-nāma-dhāraṇī 대방광총지보광명경 大方廣總持寶光明經
Pratyutpanna-buddha-sammukhāvasthita-samādhi-sūtra 대방등단지다라니경, 대방등다라니경, 방등단지다라니경, 방등다라니경 大方等檀持陀羅尼經, 大方等陀羅尼經, 方等檀持陀羅尼經, 方等陀羅尼經
Mahāmegha-sūtra 대방등대운경, 대방등무상대운경, 대방등무상경, 대운밀장경, 대운무상경, 대운경, 방등대운무상경, 방등대운경, 방등무상대운경, 大方等大雲經, 大方等無想大雲經, 大方等無想經, 大雲密藏經, 大雲無相經, 大雲經, 方等大雲無想經, 方等大雲經, 方等無相大雲經,
Mahāsaṃnipata-sūtra 대방등대집경, 대집경 大方等大集經, 大集經
Dharmolkadhāraṇī-sūtra 대법거다라니경 大法炬陀羅尼經
[ārya-]Mahāmaṇivipulavimāna[viśva]supratiṣṭhita-guhyaparamarahasyakalparāja-[nāma]dhāraṇī 대보광박루각선주비밀다라니경 大寶廣博樓閣善住祕密陀羅尼經
Bodhisattva piṭaka-sūtra 대보살장경 大菩薩藏經
Ratnakūṭa 대보적경 大寶積經
Mahāratnakūṭa-sūtra 대보적경, 보적경 大寶積經, 寶積經
Ratnakūṭa-sūtra 대보적경, 보적경 大寶積經, 寶積經
Śūraṃgama-sūtra 대불정여래밀인수증료의제보살만행수릉엄경, 대불정경, 대불정수릉엄경, 릉엄경, 수릉엄경 大佛頂如來密因修證了義諸菩薩萬行首楞嚴經, 大佛頂經, 大佛頂首楞嚴經, 楞嚴經, 首楞嚴經
Sarvatathāgataoṣṇīṣaśitātapatrā-nāmāparājitā-mahāpratyaṅgirā-mahāvidyārājñī-nāma-dhāraṇī 대불정여래방광실담다발담다라니 大佛頂如來放光悉憺多鉢憺陀羅尼
Mahākaruṇā-puṇḍarīka 대비경 大悲經
Mahākaruṇā-puṇḍarīka-sūtra 대비경 大悲經
Tathāgata-mahākaruṇā-nirdeśa 대비경 大悲經
MahāVairocanâbhisaṃbodhi-sūtra 대비로차나경, 비로차나경 大毘盧遮那經, 毘盧遮那經
Mahāvairocana-abhisaṃbodhi-sambaddha-pūjāvidhi 대비로차나불설요략념송경 大毘盧遮那佛說要略念誦經
Vairocana-abhisaṃbodhi-tantra 대비로차나불설요략념송경 大毘盧遮那佛說要略念誦經
Mahā-Vairocanâbhisaṃbodhi-vikurvitâdhiṣṭhāna-vaipulya-sūtra 대비로차나성불신변가지경 大毘盧遮那成佛神變加持經
MahāVairocanâbhisaṃbodhi-vikurvitâdhiṣṭhāna-vaipulya-sūtra-indrarājanāmadharmaparyāya 대비로차나성불신변가지경 大毘盧遮那成佛神變加持經
Abhidharma-mahāvibhāṣā-śāstra 대비파사론, 파사론 大毘婆沙論, 婆沙論
Bodhisattva-gocarôpāya-viṣaya-vikurvāṇa-nirdeśa 대살차니건자소설경 大薩遮尼乾子所說經
Mahā-satya-nirgrantha-putra-vyākaraṇa-sūtra 대살차니건자소설경, 살차니건자경 大薩遮尼乾子所說經, 薩遮尼乾子經
Mahāsatya-nirgrantha-sūtra 대살차니건자소설경, 살차니달자경 大薩遮尼乾子所說經, 薩遮尼撻子經
Sarvadurgati-pariśodhana-tantra 대승관상만나라정제악취경 大乘觀想曼拏羅淨諸惡趣經
Catuḥśataka 대승광백론본 大乘廣百論本
Daśa-cakra-kṣitigarbha 대승대집지장십륜경 大乘大集地藏十輪經
Mahāyānâbhisamaya-sūtra 대승동성경 大乘同性經
Aparamitāyur-nāma-mahāyānasūtra 대승무량수경 大乘無量壽經
Amitâbha-vyūha 대승무량수장엄경, 대무량수경, 대아미타경, 무량수경 大乘無量壽莊嚴經, 大無量壽經, 大阿彌陀經, 無量壽經
Amitâyuḥ-sūtra 대승무량수장엄경, 대무량수경, 대아미타경, 무량수경 大乘無量壽莊嚴經, 大無量壽經, 大阿彌陀經, 無量壽經
Sukhāvatī-vyūha 대승무량수장엄경, 대무량수경, 소무량수경, 칭찬정토불섭수경, 아미타삼야삼불살루불단과도인도경 大乘無量壽莊嚴經, 大無量壽經, 小無量壽經, 稱讚淨土佛攝受經, 阿彌陀三耶三佛薩樓佛檀過度人道經
Ghana-vyūha 대승밀엄경, 밀엄경 大乘密嚴經, 密嚴經
Mahāyāna śatadharmā-prakāśamukha śāstra 대승백법명문론 大乘百法明門論
Bodhisattvapiṭaka 대승보살장정법경 大乘菩薩藏正法經
Sūtrasamuccaya 대승보요의론 大乘寶要義論
Mahā-karuṇā-puṇḍarīka 대승비분타리경 大乘悲分陀利經
Karuṇā-puṇḍarīka 대승비분타리경, 비화경 大乘悲分陀利經, 悲華經
Karmâvaraṇa-pratiprasrabdhi-sūtra 대승삼취참회경 大乘三聚懺悔經
Tri-skandhaka-pravartana 대승삼취참회경 大乘三聚懺悔經
Karma-siddhi-prakaraṇa 대승성업론, 성업론 大乘成業論, 成業論
Mahāyānâbhidharma-samuccaya-vyākhyā 대승아비달마잡집론, 대법론, 잡집론 大乘阿毘達磨雜集論, 對法論, 雜集論
Abhidharma-samuccaya-vyākhyā 대승아비달마잡집론, 아비달마잡집론 大乘阿毘達磨雜集論, 阿毘達磨雜集論
Abhidharma-samuccaya 대승아비달마집론 大乘阿毘達磨集論
Pañcaskandhaka-prakaraṇa 대승오온론 大乘五蘊論
Pañca-skandhôpanibandha 대승오온론 大乘五蘊論
Viṃśatikā 대승유식론 大乘唯識論
Anakṣara-karaṇḍaka-vairocana-garbha-sūtra 대승이문자보광명장경, 무자보협경 大乘離文字普光明藏經, 無字寶篋經
Udayanavatsarāja-paripṛcchā(sūtra) 대승일자왕소문경 大乘日子王所問經
Mahāyāna-Sūtrâlaṃkāra 대승장엄경론, 대승장엄론 大乘莊嚴經論, 大乘莊嚴論
Avalokitêśvara-guṇa-kāraṇḍavyūha 대승장엄보왕경 大乘莊嚴寶王經
Guṇa-kāraṇḍavyūha 대승장엄보왕경 大乘莊嚴寶王經
Kāraṇḍavyūha 대승장엄보왕경 大乘莊嚴寶王經
Karatala-ratna 대승장진론 大乘掌珍論
Mahāyāna-hastaratna-śāstra 대승장진론 大乘掌珍論
Hasta-maṇi 대승장진론, 장진론 大乘掌珍論, 掌珍論
Mūla-madhyamaka-saṃdhinirmocana-vyākhyā 대승중관석론 大乘中觀釋論
Śikṣā-samuccaya 대승집보살학론 大乘集菩薩學論
Anakṣarakaraṇḍaka-vairocanagarbha-nāma-mahāyāna-sūtra 대승편조광명장무자법문경 大乘遍照光明藏無字法門經
Anakṣarakaraṇḍaka-vairocanagarbha-sūtra 대승편조광명장무자법문경 大乘遍照光明藏無字法門經
Nandimitrâvadāna 대아라한난제밀다라소설법주기, 법주기 大阿羅漢難提蜜多羅所說法住記, 法住記
Mahābala-dhāraṇī-sūtra 대위덕다라니경 大威德陀羅尼經
Mahābalavajrakrodha-sūtra 대위력오추슬마명왕경 大威力烏樞瑟摩明王經
Mahāmati-sūtra 대의경 大意經
Dari jing 대일경 大日經
MahāVairocanâbhisaṃbodhi-vikurvitâdhiṣṭhāna-vaipulya-sūtra 대일경 大日經
MahāVairocanâbhisaṃbodhi-vikurvitâdhiṣṭhāna-vaipulya-sūtrêndra-vāja-nāma-dharma-paryāya 대일경 大日經
Mahāvairocana-sūtra 대일경, 밀경 大日經, 密經
Kalpanā maṇḍitikā 대장엄경론 大莊嚴經論
Kalpanā-maṇḍitikā 대장엄론경 大莊嚴論經
Mahāprâjñā-pāramitôpadeśa 대지도론 大智度論
Mahā-saṃgīti-sūtra 대집법문경 大集法門經
Candragarbha-sūtra 대집월장경 大集月藏經
Mahāvibhāṣā 대파사, 아비달마대비파사론 大婆沙, 阿毘達磨大毘婆沙論
Mahāprajñāpāramitā-śāstra 대품대론, 대지도론, 마가반야바라밀경석론, 지도론, 지론 大品大論, 大智度論, 摩訶般若波羅蜜經釋論, 智度論, 智論
Mahāprajñāpāramitā-sūtra 대품반야, 대품반야경, 대혜도경, 대반야바라밀다경, 대반야바라밀경, 소품반야바라밀경 大品般若, 大品般若經, 大慧度經, 大般若波羅蜜多經, 大般若波羅蜜經, 小品般若波羅蜜經
Pañcaviṃśati-sāhasrikā-prajñā-pāramitā 대품반야경 大品般若經
Mahāśītapatī-vidyārājñī 대한림성난나다라니경 大寒林聖難拏陀羅尼經
Mahāmantrānusāriṇī 대호명대다라니경 大護明大陀羅尼經
Yogâcāra-bhūmi 도지경 道地經
Aṣṭasāhasrikā-prajñāpāramitā-sūtra 도행반야경 道行般若經
Aṣṭasāhasrikā-prajñāpāramitā 도행반야바라밀경 道行般若波羅蜜經
Agrapradīpa-dhāraṇī-vidyārāja 동방최승등왕다라니경 東方最勝燈王陀羅尼經
Agra-pradīpa-dhāraṇī 동방최승등왕여래경, 성최상등명여래다라니경 東方最勝燈王如來經, 聖最上燈明如來陀羅尼經
Mahāmāyā-sūtra 마가마야경 摩訶摩耶經
Pañca-viṃśati-sāhasrikā-prajñā-pāramitā 마가반야바라밀경 摩訶般若波羅蜜經
Mahā-prajñāpāramitôpadeśa 마가반야바라밀경석론 摩訶般若波羅蜜經釋論
Bhikṣuṇīnāṃ prâtimokṣa-sūtram 마가승기비구니계본 摩訶僧祇比丘尼戒本
Mahāsāṃghika-bhikṣuṇī-prâtimokṣa-sūtra 마가승기비구니계본 摩訶僧祇比丘尼戒本
Mahāsaṃgha-bhikṣuṇī-vinaya 마가승기비구니계본, 마가승지비구니계본 摩訶僧祇比丘尼戒本, 摩訶僧祗比丘尼戒本
Hayagrīva-vidyā 마두관음심다라니 馬頭觀音心陀羅尼
Mātaṅga Sutra 마등가경, 마등녀해형중륙사경, 마등녀경 摩登伽經, 摩登女解形中六事經, 摩鄧女經
Śārdūlakarṇâvadāna 마등녀해형중륙사경 摩登女解形中六事經
Mātṛkā 마질리가 摩咥哩迦
Ṛg-veda 명실문, 이구폐타 明實文, 梨倶吠陀
Krodhavijayakalpa-guhyatantra 묘길상최승근본대교경 妙吉祥最勝根本大教經
Cakrasaṃvara-guhyā-cintya-tantra-rāja 묘륜상락왕비밀불사의대교왕경 妙輪上樂王祕密不思議大教王經
Saddharmapuṇḍarīka-sūtra 묘법련화경 妙法蓮華經
Saddharma-puṇḍarikôpadeśa 묘법련화경론우파제사 妙法蓮華經論優波提舍
Saddharmapuṇḍarīka-sūtra-upadeśa 묘법련화경우파제사, 묘법련화경론, 련화경론 妙法蓮華經優婆提舍, 妙法蓮華經論, 蓮華經論
Saddharmapuṇḍarīkôpadeśa 묘법련화경우파제사, 묘법련화경우파제사, 법불보리, 법화경론, 법화론 妙法蓮華經優波提舍, 妙法蓮華經憂波提舍, 法佛菩提, 法華經論, 法華論
Saddharmapuṇḍarīka dharmaparyāya 묘법화경 妙法華經
Surūpa-dhāraṇī 묘색다라니경 妙色陀羅尼經
Sumati-dārikā-paripṛcchā(sūtra) 묘혜동녀소문경, 묘혜동녀회, 묘혜동녀경, 수마제경 妙慧童女所問經, 妙慧童女會, 妙慧童女經, 須摩提經
Raśmivimalaviśuddhaprabhā-dhāraṇī 무구정광대다라니경 無垢淨光大陀羅尼經
Vimalakīrti-nirdeśa 무구칭경 無垢稱經
Dhvajâgrakeyūrā-dhāraṇī 무능승번왕여래장엄다라니경 無能勝幡王如來莊嚴陀羅尼經
Aparimitaguṇānuśāṃṣā-dhāraṇī 무량공덕다라니경 無量功德陀羅尼經
Ananta-mukha-sādhaka-dhāraṇī 무량문미밀지경, 무량문파마다라니경 無量門微密持經, 無量門破魔陀羅尼經
Sukhāvatī-vyūha-sūtra 무량수경 無量壽經
Sukhāvatīvyūha-sūtra 무량수여래회, 무량청정평등각경, 무량청정경, 과도인도경 無量壽如來會, 無量淸浄平等覺經, 無量淸浄經, 過度人道經
Amitartha-sūtra 무량의경 無量義經
Ālambana-parīkṣā 무상사진론 無相思塵論
Anuttarâśraya-sūtra 무상의경 無上依經
Abhayaṃkarī-dhāraṇī 무외다라니경 無畏陀羅尼經
Advayasamatāvijayākhyākalpa-mahātantrarājā 무이평등최상유가대교왕경 無二平等最上瑜伽大教王經
Advayasamatāvijayā-mahātantrarāja 무이평등최상유가대교왕경 無二平等最上瑜伽大教王經
Advayasamatāvijaya-nāma-kalpa-rāja 무이평등최상유가대교왕경 無二平等最上瑜伽大教王經
Mañjuśrī Prajñāpāramitā 문수반야 文殊般若
Mañjuśrī-paripṛcchā 문수사리문경 文殊師利問經
Garuḍapaṭalaparivarta 문수사리보살근본대교왕경금시조왕품 文殊師利菩薩根本大教王經金翅鳥王品
Saptaśatikāprajñāpāramitā 문수사리소설마가반야바라밀경 文殊師利所說摩訶般若波羅蜜經
[ārya-]Mañjuśrīnāmāṣṭaśataka 문수사리일백팔명범찬 文殊師利一百八名梵讚
Maitreya-paripṛcchôpadeśa 미륵보살소문경론 彌勒菩薩所問經論
Ajātaśatru sūtra 미생원경 未生冤經
Ajātaśatru-kaukṛtyavinodana-sūtra 미증유정법경, 미증유경, 미증경 未曾有正法經, 未曾有經, 未曾經
Susiddhi-kara-mahā-tantra-sādhanôpāyika-paṭala 밀경, 소실지경, 소실지갈라경 密經, 蘇悉地經, 蘇悉地羯羅經
Ghana-vyūha-sūtra 밀엄경 密嚴經
Guhyaka-sūtra 밀적경 密迹經
Guhya-sūtra 밀적경 密迹經
Tathāgatâcintya-guhya-nirdeśa 밀적경 密迹經
Tathāgataguhyasūtra 밀적금강력사회, 밀적금강력사경 密迹金剛力士會, 密迹金剛力士經
Prajñāpāramitā-sūtra 반야경 般若經
Prajñāpradīpa 반야등, 반야등론 般若燈, 般若燈論
Prajñāpradīpa-mūlamadhyamaka-vṛtti 반야등, 반야등론, 반야등론석 般若燈, 般若燈論, 般若燈論釋
Mahāprajñāpāramitā sūtra 반야바라밀다경 般若波羅蜜多經
Pratyutpanna-buddha-saṃmukhâvasthita-samādhi-sūtra 반주삼매경 般舟三昧經
Jñāna-prasthāna 발지론, 발생, 아비달마발지론 發智論, 發生, 阿毘達磨發智論
Lalitavistara 방광대장엄경, 방등본기경, 보요경 方廣大莊嚴經, 方等本起經, 普曜經
Upâya-hṛdaya 방편심론 方便心論
Śata-śāstra 백론, 아비달마장 百論, 阿毘達磨藏
Akṣaraśataka 백자론 百字論
Mahāvyutpatti 번역명의대집 翻譯名義大集
Brahmajāla-sūtra 범망륙십이견경, 범망경 梵網六十二見經, 梵網經
Brahmavastu 범장 梵章
Brahma Hora Navagraha 범천화라구요 梵天火羅九曜
Ugra(datta)paripṛcchā(sūtra) 법경경 法鏡經
Dhammapada 법구경 法句經
Dharmapâda 법구유경, 법구본말경, 법구비유경, 법유경 法句喩經, 法句本末經, 法句譬喩經, 法喩經
Dharma-skandha 법온족론 法蘊足論
Dharma-skandha-saṃjñakasyâbhidharma-śāstrasya 법온족론 法蘊足論
Dharma-pada 법집요송경 法集要頌經
Udāna-varga 법집요송경 法集要頌經
Saddharmapuṇḍarīka-śāstra 법화론 法花論
Saddharmapuṇḍarīka-sūtra 법화지경, 첨품묘법련화경 法華之經, 添品妙法蓮華經
Pratibhānamati-paripṛcchā 변의장자자경 辯意長者子經
Madhyânta-vibhāga-ṭīkā 변중변론 辨中邊論
Madhyânta-vibhāga-kārikā 변중변론송 辯中邊論頌
Mekhalā-dhāraṇī 보대다라니경, 성장엄다라니경 寶帶陀羅尼經, 聖莊嚴陀羅尼經
Ratnarāśi-sūtra 보량경, 보량취회, 보적경 寶梁經, 寶梁聚會, 寶積經
Ratna-kūṭa 보루각경 寶樓閣經
Bodhisambhāra-śāstra 보리자량론, 보리자량론 菩提資糧論, 菩提資量論
Bodhimaṇḍalalakṣālaṃkāra 보리장장엄다라니경 菩提場莊嚴陀羅尼經
Bodhicaryâvatāra 보리행경 菩提行經
Samanta-mukha-parivarta 보문도품 普門道品
Samantamukhaparivarta(sūtra) 보문품경 普門品經
Samanta-mukha-parivarto nāmāvalokitêśvara-vikurvaṇa-nirdeśa 보문품경 普門品經
Bodhisattva-prâtimokṣa 보살계본 菩薩戒本
Bodhisattva-śīla sūtra 보살계본 菩薩戒本
Bodhisattva-bhūmi 보살선계경 菩薩善戒經
Bodhisattva-carya-nirdeśa 보살선계경 菩薩善戒經
bodhisattva-piṭaka 보살장경 菩薩藏經
Bodhisattvabhūmi-sūtra 보살지지경, 보살지경 菩薩地持經, 菩薩地經
Ratnagotravibhāga-mahāyānôttaratantra-śāstra 보성론, 구경일승보성론 寶性論, 究竟一乘寶性論
Ratnamegha-sūtra 보운경, 제개장보살 寶雲經, 除蓋障菩薩
Jambhālajalendrayathālabdha-kalpa 보장신대명만나라의궤경 寶藏神大明曼拏羅儀軌經
Ratnakūṭa 보적경 寶積經
Mahāpratisarā-vidyārājñī 보편광명청정치성여의보인심무능승대명왕대수구다라니경 普遍光明淸淨熾盛如意寶印心無能勝大明王大隨求陀羅尼經
Maṇībhadra-dhāraṇī 보현다라니경 寶賢陀羅尼經
Samantabhadrāṣṭôttaraśatakanāmadhāraṇī-mantra-sahita 보현보살다라니경 普賢菩薩陀羅尼經
Bhadracaryā-praṇidhānarāja 보현보살행원찬 普賢菩薩行願讚
Veda 복타, 폐타, 위타, 피타, 벽타, 위타, 위타 伏陀, 吠陀, 圍陀, 皮陀, 薜陀, 違陀, 韋陀
Pūrvāparântaka-sūtra 본말경 本末經
Itivṛttaka sūtra 본사경 本事經
Dharmatara-dhyāna-sūtra 부정관경, 달마다라선경, 달마다라선경 不淨觀經, 達摩多羅禪經, 達磨多羅禪經
Puṇya-vibhaṅga 분별공덕론 分別功德論
Vikalpa-pratītya-samutpāda-dharmôttara-praveśa sūtra 분별연기초승법문경 分別緣起初勝法門經
Acintya-sūtra 불가사의경 不可思議經
Acintya-vimokṣa-sūtra 불가사의해탈경 不可思議解脫經
Gaṇḍa-vyūha-sūtra 불가사의해탈경, 대방광불화엄경 不可思議解脫經, 大方廣佛華嚴經
Ambaṭṭha-sutta 불개해범지아태경 佛開解梵志阿颰經
Sarva-buddha-viṣayâvatāra-jñānâlokâlaṃkāra-sūtra 불경계지엄경, 도일체제불경계지엄경 佛境界智嚴經, 度一切諸佛境界智嚴經
Amoghapâśa-kalparāja 불공견색신변진언경 不空羂索神變眞言經
Amoghapâśakalpa-hṛdayadhāraṇī 불공견색주심경, 불공견색신주심경 不空羂索呪心經, 不空羂索神咒心經
Mahāparinirvāṇa-sūtra 불림열반기법주경, 불반니원경, 불설대반니원경, 대열반경, 대반니원경, 대반열반경 佛臨涅槃記法住經, 佛般泥洹經, 佛說大般泥洹經, 大涅槃經, 大般泥洹經, 大般涅槃經
Prajñāpāramitā ratnaguṇasaṃcayagāthā 불모보덕장반야바라밀경 佛母寶悳藏般若波羅蜜經
Vimalakīrti-nirdeśa-sūtra 불법보입도문삼매경, 대승정왕경, 대방등정왕설경, 보입도문경, 정명경, 유마경, 유마힐소설경, 유마힐경, 유마힐소설불사의법문경, 佛法普入道門三昧經, 大乘頂王經, 大方等頂王說經, 普入道門經, 淨名經, 維摩經, 維摩詰所說經, 維摩詰經, 維摩詰所說不思議法門經,
Abhiniṣkramaṇa-sūtra 불본행집경, 본행경, 본행집경 佛本行集經, 本行經, 本行集經
Pretamukhāgnivālāyaśarakāra-dhāraṇī 불설구발염구아귀다라니경, 구발염구아귀다라니경 佛說救拔焰口餓鬼陀羅尼經, 救拔焰口餓鬼陀羅尼經
Sukhāvatīvyūha-sūtra 불설대승무량수장엄경, 불설무량청정평등각경, 불설아미타삼야삼불살루불단과도인도경, 대아미타경, 평등각경 佛說大乘無量壽莊嚴經, 佛說無量淸淨平等覺經, 佛說阿彌陀三耶三佛薩樓佛檀過度人道經, 大阿彌陀經, 平等覺經
Mañjuśrī-vihāra-sūtra 불설문수사리순행경 佛說文殊師利巡行經
Dharmasaṃgīti-sūtra 불설법집경, 법집경, 무소발 佛說法集經, 法集經, 無所發
Samanta-mukha-parivarto nāmâvalokitêśvara-vikurvaṇa-nirdeśa 불설보문품경, 관음경보문품 佛說普門品經, 觀音經普門品
Catuḥ-satya-sūtra 불설사제경, 사제경 佛說四諦經, 四諦經
Śṛgālavādasūtra 불설시가라월륙방례경, 륙방례경, 선생자경, 시가라월륙향배경 佛說尸迦羅越六方禮經, 六方禮經, 善生子經, 尸迦羅越六向拜經
Amitâbha-sūtra 불설아미타경, 미타경, 아미타경 佛說阿彌陀經, 彌陀經, 阿彌陀經
Udayanavatsarājaparipṛcchā(sūtra) 불설우전왕경, 우전왕경 佛說優填王經, 優填王經
Candrôttarā-dārikā-paripṛcchā 불설월상녀경, 월상녀경 佛說月上女經, 月上女經
Ānanda-Garbhâvakrānti-nirdeśa(sūtra) 불설입태장회 佛說入胎藏會
Mahāsammata-rāja 불설중허마가제경, 중허마가제경, 중허마가제석경 佛說衆許摩訶帝經, 衆許摩訶帝經, 衆許摩訶帝釋經
Buddha-dhātu-śāstra 불성론 佛性論
Buddhatva-śāstra 불성론 佛性論
Buddhacarita 불소행찬 佛所行讚
Daśa-bala-sūtra 불십력경, 십력경 佛十力經, 十力經
Āyuṣman-nanda-Garbhâvakrānti-nirdeśa 불위아난설처태회 佛爲阿難說處胎會
Garbhâvakrānti-nirdeśa(sūtra) 불위아난설처태회, 포태경 佛爲阿難說處胎會, 胞胎經
Buddhaveda 불위타 佛圍陀
Sitâtapatra-mahā-pratyaṅgirā dhāraṇī 불정대백산개다라니경 佛頂大白傘蓋陀羅尼經
Samantamukha-praveśara-śmivimaloṣṇīṣaprabhāsa-sarvatathāgata-hṛdayasamāvalokita-dharaṇī 불정방무구광명입보문관찰일체여래심다라니경 佛頂放無垢光明入普門觀察一切如來心陀羅尼經
Sarva-durgati-pariśodhanôṣṇīṣa-vijayā dhāraṇī 불정존승다라니경 佛頂尊勝陀羅尼經
Uṣṇīṣavijayā-dhāraṇī 불정존승다라니경 佛頂尊勝陀羅尼經
Anūnatvâpūrṇatva-nirdeśa-parivarta 불증불감경 不增不減經
Buddhabhūmi-sūtra 불지경 佛地經
Buddhabhūmisūtra-śāstra 불지경론 佛地經論
Buddhabhūmy-upadeśa 불지경론 佛地經論
Buddhabhūmi-śāstra 불지론 佛地論
Avaivartanīya-cakra-sūtra 불퇴전법륜경 不退轉法輪經
Mahāsaṃgha-bhikṣuṇi-vinaya 비구니파라제목차승기계본, 비구니승기률파라제목차계경, 비구니승기률계경 比丘尼波羅提木叉僧祇戒本, 比丘尼僧祇律波羅提木叉戒經, 比丘尼僧祇律戒經
Vinaya 비나야 鼻奈耶
Sarvâstivāda-vinaya-vibhāṣā 비니비파사 毘尼毘婆沙
Mahāsamayatattva-tantrarāja 비밀삼매대교왕경 祕密三昧大教王經
Guhya-garbha-rāja 비밀상경 祕密相經
Guhyama ṇitilaka 비밀상경 祕密相經
Āsīvisôpama-sutta 비유경, 독비경 譬喩經, 讀譬經
Vedas 비타, 비타 毘陀, 鞞陀
Vibhāṣā-śāstra 비파사론 毘婆沙論
Abhidharma-vibhāṣā-śāstra 비파사론, 아비담비파사론 毘婆沙論, 阿毘曇毘婆沙論
Karuṇā-puṇḍarīka-sūtra 비화경 悲華經
Mahā-karuṇā-puṇḍarīka 비화경 悲華經
Mahā-karuṇā-puṇḍarīka-sūtra 비화경 悲華經
Caturdārakasamādhisūtra 사동자삼매경 四童子三昧經
Śāriputrâbhidharma 사리불비담, 사리불아비담, 사리불아비담론 舍利弗毘曇, 舍利弗阿毘曇, 舍利弗阿毘曇論
Śariputrâbhidharma-śāstra 사리불아비담론 舍利弗阿毘曇論
Sāmaveda 사마 娑磨
Cāturvargīya-vinaya 사분률 四分律
Dharmaguptaka-vinaya 사분률 四分律
Dharmaguptaka-bhikṣu-prâtimokṣa-sūtra 사분승계본, 사분률비구계본, 사분계본 四分僧戒本, 四分律比丘戒本, 四分戒本
Gurupañcāśikā 사사법오십송 事師法五十頌
Gaṇḍavyūha 사십화엄경 四十華嚴經
Catur-āgama 사아함경 四阿含經
Brahmaviśeṣa-cintī-paripṛcchā(sūtra) 사익범천소문경 思益梵天所問經
Viśeṣa-cinti-brahma-paripṛcchā 사익범천소문경 思益梵天所問經
Puṣpa-kūṭa-dhāraṇī 사자분신보살소문경, 화적루각다라니경, 화취다라니주경 師子奮迅菩薩所問經, 花積樓閣陀羅尼經, 花聚陀羅尼呪經
Sūtrâlaṃkāra-śāstra 사제일게, 대장엄경론, 대장엄론, 대장엄론경 四第一偈, 大莊嚴經論, 大莊嚴論, 大莊嚴論經
Catur-devarāja-sūtra 사천왕경 四天王經
Saṃdhinirmocana-sūtra 산지열모절나, 심밀경, 심밀해탈경, 상속해탈지파라밀료의경, 상속해탈경, 해심밀경 删地涅暮折那, 深密經, 深密解脫經, 相續解脫地波羅蜜了義經, 相續解脫經, 解深密經
Saddharma-puṇḍarīka-sūtra 살달마분타리수다라 薩達摩分陀利修多羅
Bodhisattva-gocara-upâya-viṣaya-vikurvāṇa-nirdeśa 살차니건자경 薩遮尼乾子經
Sarvâstivādanikāyavinaya-mātṛkā 살파다부비니마득륵가 薩婆多部毘尼摩得勒伽
Sāma-veda-saṃhitā 삼마피타, 가영, 착마폐타 三摩皮陀, 歌詠, 縒摩吠陀
Samādhi-sūtra 삼매경 三昧經
Try-asvabhāva-prakaraṇa 삼무성론 三無性論
Sāṃmitīyanikāyaśāstra 삼미저부론 三彌底部論
Tridharmaka śāstra 삼법도경론, 삼법도론 三法度經論, 三法度論
Tri-dharmika-khaṇḍa 삼법도론 三法度論
Saddharmapuṇḍarīkôpadeśa 삼불보리 三佛菩提
Triṃśikā 삼십유식론, 삼십론, 삼십송, 유식삼십론, 유식삼십론송, 유식삼십송 三十唯識論, 三十論, 三十頌, 唯識三十論, 唯識三十論頌, 唯識三十頌
Lakṣaṇaṭīka 상론소 相論疏
Hastikakṣyā(sūtra) 상액경 象腋經
Saṃyuktâgama 상응아함, 상응아급마, 잡함 相應阿含, 相應阿笈摩, 雜含
Cula-hatthipadopama Sutta 상적유경 象跡喩經
Jātaka-sūtra 생경 生經
Māravijāyastotra 석가모니불성도재보리수강마찬 釋迦牟尼佛成道在菩提樹降魔讚
Samantapâsādikā 선구족, 선견률, 선견률비파사, 선견비파사률, 선견론 善具足, 善見律, 善見律毘婆沙, 善見毘婆沙律, 善見論
Vairocanâbhisaṃbodhi 선무외, 대일경 善無畏, 大日經
Sumukha-dhāraṇī 선법방편다라니경 善法方便陀羅尼經
Upâsaka-śīla-sūtra 선생경 善生經
Bhadrakalātrī 선야경 善夜經
Ekayāna-nirdeśa 설일승경 說一乘經
Viniścaya 섭결택분 攝決擇分
Mahāyāna-saṃgraha 섭대승, 섭대승론 攝大乘, 攝大乘論
Mahāyāna-saṃgraha-śāstra 섭대승론 攝大乘論
Mahāyāna saṃgraha-śāstra 섭대승론, 섭대승론본 攝大乘論, 攝大乘論本
Mahāyānasaṃgrahopani-bandhana 섭대승론무성석 攝大乘論無性釋
Mahāyāna-saṃgrahôpanibandhana 섭대승론석 攝大乘論釋
Mahāyāna-saṃgrāha-bhāṣya 섭대승론석론 攝大乘論釋論
Mahāyānasaṃgraha-bhāṣya 섭대승론세친석 攝大乘論世親釋
Saṃgraha-kārikā 섭론석 攝論釋
Parṇaśabarī-dhāraṇī 섭의관자재보살경 葉衣觀自在菩薩經
Avalokitêśvara-syāṣṭottaraśatanāma-mahāyānasūtra 성관자재보살일백팔명경 聖觀自在菩薩一百八名經
Bhagavatyāryatāra-devyā-namaskāre-ekaviṃśati-stotra 성구도불모이십일종례찬경 聖救度佛母二十一種禮讚經
Tārādevīnāmāsṭaśataka 성다라보살일백팔명다라니경 聖多羅菩薩一百八名陀羅尼經
Āryamahā-dhāraṇī 성대총지왕경 聖大總持王經
grammar 성론 聲論
Ṣaḍ-akṣara-vidyā 성륙자대명왕다라니경 聖六字大明王陀羅尼經
Bhagavatī-prajñāpāramitā-hṛdaya 성불모반야바라밀다경 聖佛母般若波羅蜜多經
Svalpākṣara-prajñāparamitā 성불모소자반야바라밀다경 聖佛母小字般若波羅蜜多經
Satyasiddhi-śāstra 성실론 成實論
Tattvasiddhi-śāstra 성실론 成實論
Aparimitāyurjñānahṛdaya-dhāraṇī 성왕경, 아미타고음성왕다라니경 聲王經, 阿彌陀鼓音聲王陀羅尼經
[āryaśrī-nāva-]Grahamāṭrkā-dhāraṇī 성요모다라니경 聖曜母陀羅尼經
Vijñaptimātratāsiddhi-śāstra 성유식론 成唯識論
Vasudhārā-sādhana 성지세다라니경 聖持世陀羅尼經
Viśeṣavatī 성최승다라니경 聖最勝陀羅尼經
Susiddhi-tantra 소실지갈라경 蘇悉地羯羅經
Susiddhi-kara-pūjā-vidhi 소실지갈라공양법 蘇悉地羯羅供養法
Sūbahu-paripṛcchā 소파호동자청문경 蘇婆呼童子請問經
Sūbahu-paripṛcchā-tantra 소파호동자청문경 蘇婆呼童子請問經
Aṣṭa-sāhasrikāprajñā-pāramitā 소품반야바라밀경 小品般若波羅蜜經
Mahāpratisarā dhāraṇī 수구즉득대자재다라니신주경 隨求卽得大自在陀羅尼神呪經
Āyurveda 수론, 아유 壽論, 阿由
Śūraṃgama-samādhi-sūtra 수릉엄삼매경, 수릉엄경 首楞嚴三昧經, 首楞嚴經
Sumāgadhâvadāna-sūtra 수마제녀경 須摩提女經
Bodhicitta-śīlādānakalpa 수보리심계의 受菩提心戒義
Lakṣaṇânusāra śāstra 수상론 隨相論
Lakṣaṇânusāriṇī-ṭīkā 수상론 隨相論
Akṣa-sūtra 수주 數珠
Suvikrāntacinti-devaputra-paripṛcchā 수진천자경 須眞天子經
Papañcasūdanī commentary 수타니비파사 修陀尼毘婆沙
Yoga-cārya-bhūmi-sūtra 수행경 修行經
Cārya-nidāna 수행본기경 修行本起經
Āryadhāraṇīśvararāja-sūtra 수호국계주다라니경 守護國界主陀羅尼經
Ārya-mahā-sahasra-pramardinī 수호대천국토경 守護大千國土經
Mahā-sahasra-pramardana 수호대천국토경 守護大千國土經
Mahāsāhasrapramardanī-nāma-mahāyānasūtra 수호대천국토경 守護大千國土經
Mahā-sāhasra-pramardinī 수호대천국토경 守護大千國土經
Mahāsāṃghika-prâtimokṣa-sūtra 승기대비구계본, 승기비구계본, 승기계본, 마가승기률대비구계본, 마가승지률대비구계본, 마가승기계본, 파라제목차승기계본 僧祇大比丘戒本, 僧祇比丘戒本, 僧祇戒本, 摩訶僧祇律大比丘戒本, 摩訶僧祗律大比丘戒本, 摩訶僧祇戒本, 波羅提木叉僧祇戒本
Sāṃghikā-vinaya 승기률 僧祇律
Mahāsāṃghika-vinaya 승기률, 대중률, 마가승기률 僧祇律, 大衆律, 摩訶僧祇律
Dhvajagra-keyura 승당비인다라니경 勝幢臂印陀羅尼經
Vaiśeṣika-śāstra 승론, 발론 勝論, 髮論
Śrīmālā[-sūtra] 승만 勝鬘
Śrīmālādevī-siṃha-nāda-sūtra 승만경 勝鬘經
Śrīmālā-sūtra 승만경, 부인경 勝鬘經, 夫人經
Śrīmālā Sūtra 승만사자후일승대방편방광경 勝鬘師子吼一乘大方便方廣經
Saṃyuktâgama-sūtra 승술다경 僧述多經
Paramârtha-satya-śāstra 승의제론 勝義諦論
Vaiśeṣika-darśana 승종십구의론 勝宗十句義論
Vaiśeṣika-daśa-padârtha-prakaraṇa 승종십구의론 勝宗十句義論
Vaiśeṣika-daśapadârtha-śāstra 승종십구의론 勝宗十句義論
Pravara-deva-rāja-paripṛcchā 승천왕문반야경, 승천왕경, 승천왕반야바라밀경, 승천왕반야경 勝天王問般若經, 勝天王經, 勝天王般若波羅蜜經, 勝天王般若經
Deva-rāja-pravara-prajñāpāramitā 승천왕반야바라밀경 勝天王般若波羅蜜經
Suvikrāntavikrāmi-paripṛcchā-prajñāpāramitā-sūtra 승천왕반야바라밀경 勝天王般若波羅蜜經
Śṛgālāvāda-sūtra 시가라월륙방례경 尸迦羅越六方禮經
Kālacakra-tantra 시륜탄타라, 시륜달특라 時輪坦陀羅, 時輪怛特羅
Kāraṇa-prajñapti 시설론 施設論
Prajñaptibhāṣya 시설론 施設論
Prajñaptipāda 시설론 施設論
Prajñaptiśāstra 시설론 施設論
Prajñāpti-pāda 시설족론 施設足論
Sarvābhāyapradāna-dhāraṇī 시일체무외다라니경 施一切無畏陀羅尼經
Prajñāpāramitā-naya-śatapañcaśatikā 실상반야바라밀경, 리취경 實相般若波羅蜜經, 理趣經
Mahā-prajñāpāramitā-hṛdaya-sūtra 심경, 반야심경, 반야바라밀다심경 心經, 般若心經, 般若波羅蜜多心經
Prajñāpāramitā-hṛdaya 심경, 반야심경, 반야바라밀다심경 心經, 般若心經, 般若波羅蜜多心經
Adbhuta-dharma-paryāya 심희유경 甚希有經
Daśa-bhāṇavāra-vinaya 십송률 十誦律
Daśâdhyāya-vinaya 십송률 十誦律
Sarvâstivāda-vinaya 십송률 十誦律
Sarvâstivāda-prâtimokṣa-sūtra 십송비구계본, 십송비구파라제목차계 十誦比丘戒本, 十誦比丘波羅提木叉戒
Sarvâstivāda-bhikṣu-prâtimokṣa-sūtra 십송비구파라제목차계본 十誦比丘波羅提木叉戒本
Dvādaśanikāya-śāstra 십이문론, 아비달마장 十二門論, 阿毘達磨藏
Dvādaśaviharaṇa-sūtra 십이유경 十二遊經
Avalokitêśvara-ekadaśamukha-dhāraṇī 십일면관세음신주경 十一面觀世音神呪經
Ekadaśamukham 십일면관세음신주경 十一面觀世音神呪經
Avalokitêśvaraikādaśamukha-dhāraṇī 십일면신주심경 十一面神咒心經
Daśa-bhūmika 십주경 十住經
Daśabhūmika-sūtra 십주경, 십지경 十住經, 十地經
Daśa-bhūmîśvara 십주경, 십지경 十住經, 十地經
Daśabhūmika-vibhāṣā 십주비파사, 십주비파사론, 십주론 十住毘婆沙, 十住毘婆沙論, 十住論
Daśabhūmika-vibhāṣā-śāstra 십주비파사론 十住毘婆沙論
Daśabhūmika-bhāṣya 십지경론 十地經論
Daśabhūmi-vyākhyāna 십지경론 十地經論
Daśabhūmikasūtra-śāstra 십지경론, 십지론, 아비달마장 十地經論, 十地論, 阿毘達磨藏
Aṣṭādaśa-śūnyatā-śāstra 십팔공론 十八空論
Samayabhedôparacanacakra 십팔부론, 부집이론 十八部論, 部執異論
Ajātaśatru-kaukṛtya-vinodana-sūtra 아도세왕경 阿闍世王經
Āryatārā-dhāraṇī-arolika 아리다라다라니아로력경 阿唎多羅陀羅尼阿嚕力經
Amitâbha-buddha-sūtra 아미타경 阿彌陀經
Aparimitâyus-sūtra 아미타경 阿彌陀經
Sukhāvatyamṛta-vyūha 아미타경 阿彌陀經
Abhidharmakośa 아비달마구사론본송 阿毘達磨倶舍論本頌
Abhidharma-mahā-vibhāṣā-śāstra 아비달마대비파사론 阿毘達磨大毘婆沙論
Abhidharma-sūtra 아비달마대승경, 아비달마경 阿毘達磨大乘經, 阿毘達磨經
aṭ-pāda-śāstra 아비달마륙족론 阿毘達磨六足論
Abhidharma-jñāna-prasthāna-śāstra 아비달마발지론 阿毘達磨發智論
Abhidharma-dharmaskandha pāda śāstra 아비달마법온족론 阿毘達磨法蘊足論
Abhidharma-nyāyânusāra śāstra 아비달마순정리론, 순정리론 阿毘達磨順正理論, 順正理論
Abhidharma prajñāpti-pāda 아비달마시설족론 阿毘達磨施設足論
Abhidharma-vijñāna-kāya-pāda-śāstra 아비달마식신족론 阿毘達磨識身足論
Vijñāna-kāya 아비달마식신족론 阿毘達磨識身足論
Abhidharma-samuccaya-bhāṣya 아비달마잡집론 阿毘達磨雜集論
Abhidharmakośa-śāstra-kārikā-vibhāṣya 아비달마장현종론 阿毘達磨藏顯宗論
Abhidharma-samayapradīpika 아비달마장현종론 阿毘達磨藏顯宗論
Abhidharma-piṭaka-prakaraṇa-śāsana-śāstra 아비달마장현종론, 현종론 阿毘達磨藏顯宗論, 顯宗論
Mahāyānâbhidharma-samuccaya 아비달마집론 阿毘達磨集論
Abhidharma-saṃgīti-paryāya-pāda-śāstra 아비달마집이문족론 阿毘達磨集異門足論
Saṃgītiparyāya 아비달마집이문족론 阿毘達磨集異門足論
Abhidharmâmṛta-rasa-śāstra 아비담감로미론 阿毘曇甘露味論
Abhidharmâmṛta-śāstra 아비담감로미론 阿毘曇甘露味論
(Abhidharma)jñānaprasthānaśāstra 아비담경팔건도론 阿毘曇經八犍度論
Abhidharmahṛdaya 아비담심론 阿毘曇心論
Abhidharmasāra 아비담심론 阿毘曇心論
Abhidharma-jñānaprasthāna-śāstra 아비담팔건도론 阿毘曇八犍度論
Abhidharmâṣṭa-skandha-śāstra 아비담팔건도론 阿毘曇八犍度論
Aṣṭa-grantha 아비담팔건도론 阿毘曇八犍度論
Āryâkṣobhya-tathāgatasya-vyūha 아축불경 阿閦佛經
Aṭṭana 아타나검 阿吒那劍
Ātharvaṇa 아타파폐타 阿他婆吠陀
Atharvaveda 아타파폐타, 아달파비타, 아달파타 阿他婆吠陀, 阿達婆鞞陀, 阿闥波陀
Aṅguttara 앙굴다라 鴦掘多羅
Aṇgulimālīyasūtra 앙굴마경 鴦掘摩經
Aṅgulimālīka-sūtra 앙굴마라경 央掘魔羅經
Aṅgulimālīya-sūtra 앙굴마라경 央掘魔羅經
Aṇgulimālīya-sūtra 앙굴마라경, 앙굴마경, 앙굴마라경, 지만경 央堀摩羅經, 央掘摩經, 央掘摩羅經, 指鬘經
Yajurveda 야수피타, 야수, 야수폐타, 제사론 冶受皮陀, 夜殊, 夜殊吠陀, 祭祠論
Saptatathāgata-pūrva-praṇidhāna-viśeṣavistāra 약사류리광칠불본원공덕경 藥師瑠璃光七佛本願功德經
Bhaiṣajyaguru-nāma-mahāyāna-sūtra 약사여래본원경 藥師如來本願經
Bhaiṣajyaguru-pūrva-praṇidhāna-viśeṣa-vistara 약사여래본원경 藥師如來本願經
Bhagavato-bhaiṣajyaguruvaiḍūryaprabhasya-pūrvapraṇidhānaviśeṣavistāra 약사유리광여래본원공덕경 藥師琉璃光如來本願功德經
Bhaiṣajyaguru-vaiḍurya-prabhāsa-pūrva-praṇidhāna-viśeṣa-vistara 약사유리광여래본원공덕경 藥師琉璃光如來本願功德經
Sapta-tathāgata-pūrva-praṇidhāna-viśeṣa-vistara 약사유리광칠불본원공덕경 藥師琉璃光七佛本願功德經
Bhaiṣajyaguru-vaiḍūrya-prabha-rāja-sūtra 약사유리광칠불본원공덕경, 약사여래본원경 藥師琉璃光七佛本願功德經, 藥師如來本願經
Vajravidāraṇa-dhāraṇī 양상금강다라니경, 금강최쇄다라니 壤相金剛陀羅尼經, 金剛摧碎陀羅尼
Mahāyāna-saṃgraha-bhāṣya 양역섭대승론석, 수념지 梁譯攝大乘論釋, 隨念智
Sapta-buddhaka-sūtra 여래방편선교주경 如來方便善巧呪經
Rājâvavādaka sūtra 여래시교승군왕경 如來示教勝軍王經
Tathāgatôtpatti-saṃbhava-nirdeśa(sūtra) 여래흥현경, 흥현여환경, 흥현경 如來興顯經, 興顯如幻經, 興顯經
Tarkaśāstra 여실론, 여실론반질난품 如實論, 如實論反質難品
Padma-cintāmaṇi-dhāraṇī 여의마니다라니경, 여의륜다라니경 如意摩尼陀羅尼經, 如意輪陀羅尼經
dbyig dang Idan pa 여의보총지왕경 如意寶總持王經
Hiraṇyavatī-dhāraṇī 여의보총지왕경 如意寶總持王經
Pratītya-samutpāda divibhaṅga-nirdeśa sūtra 연기경 緣起經
Nidāna sūtra 연기성도경 緣起聖道經
Mahāparinirvāṇa sūtra 열반경, 반니원경 涅槃經, 般泥洹經
Nirvana Sutra 염경 炎經
Pañcaśata-jātaka-sūtra 오백본생경 五百本生經
Mahīśāsaka-vinaya-prâtimokṣa-sūtra 오분계, 미사색오분계본, 미사색계본 五分戒, 彌沙塞五分戒本, 彌沙塞戒本
Pañcavargika-vinaya 오분률 五分律
Mahīśāsaka-vinaya 오분률, 미사색부화혜오분률 五分律, 彌沙塞部和醯五分律
Mahīśāsaka-bhikṣuṇī-prâtimokṣa 오분비구니계본 五分比丘尼戒本
Pañca-vastuka-vibhāṣa 오사비파사론 五事毘婆沙論
Kākaruta 오음 烏音
Pañca-skandhôpama 오음비유경 五陰譬喩經
Rājyavardhana 왕갈라각벌탄나 王曷邏閣伐彈那
Rājâvavādaka-sūtra 왕법경 王法經
Sukhāvatīvyūhôpadeśa 왕생론, 정토왕생론, 정토론, 무량수경우파제사원생게, 무량수경우파제사경론, 무량수경우파제사원생게, 무량수경론, 원생게 往生論, 淨土往生論, 淨土論, 無量壽經優婆提舍願生偈, 無量壽經優波提舍經論, 無量壽經優波提舍願生偈, 無量壽經論, 願生偈
Sukhāvatī-vyūhôpadeśa 왕생정토론 往生淨土論
Arśapraśamana-sūtra 요치병경 療痔病經
Ullambana-sūtra 우란분경 盂蘭盆經
Upaniṣad 우파니사담, 우파니사타, 우파니사타, 근소, 오파니살담 優婆尼沙曇, 優婆尼沙陀, 優波尼沙陀, 近少, 鄔波尼殺曇
Upāsaka-śīla 우파색계경 優婆塞戒經
Upāsaka-śīla-sūtra 우파색계경 優婆塞戒經
Upâsaka-śīla-sūtra 우파색계본 優婆塞戒本
Gṛhapaty-ugra-paripṛcchā 욱가장자회 郁伽長者會
Ugradatta-paripṛcchā 욱가장자회 郁伽長者會
Ugraparipṛcchā 욱가장자회 郁伽長者會
Megha-sūtra 운경 雲經
Candraprabha-kumāra-sūtra 월광동자경 月光童子經
Samādhirāja-sūtra 월등삼매경 月燈三昧經
Candrôttarā-dārikā-vyākaraṇa-sūtra 월상녀경 月上女經
Candra-garbha-sūtra 월장경 月藏經
Māyā-jāla-mahā-tantra 유가대교왕경 瑜伽大教王經
Yogâcārabhūmi-śāstra 유가사지론 瑜伽師地論
Yogâcārabhūmi-śāstra-kārikā 유가사지론석 瑜伽師地論釋
Vatsa-sūtra 유광불경 乳光佛經
Mūlasarvâstivāda-nidāna 유부니타나, 근본설일체유부니타나 有部尼陀那, 根本說一切有部尼陀那
Mūlasarvâstivāda-nidāna-mātṛkā 유부목득가, 근본설일체유부니타나목득가 有部目得迦, 根本說一切有部尼陀那目得迦
Viṃśatikākārikā 유식론 唯識論
Triṃśikā vijñapti-kārikā 유식삼십송 唯識三十頌
Viṃśatikā kārikā 유식이십론 唯識二十論
Viṃśatikā vijñapti-mātratā-siddhiḥ 유식이십론 唯識二十論
Viṃśatikā-vijñapti-mātratā-siddhi 유식이십론, 유식론 唯識二十論, 唯識論
Ṣaṭ-pāramitā-saṃgraha 육도집경 六度集經
Ṣaṇmukhī-dhāraṇī 육문다라니경 六門陀羅尼經
Ṣaṇmukhī-dhāraṇī-vyākhyāna 육문다라니경론 六門陀羅尼經論
Ṣaṭ-pādâbhidharma 육분아비담 六分阿毘曇
Ṣaḍakṣara-vidyā-mantra 육자신주왕경 六字神呪王經
Vinayasūtra 율경 律經
Vinayasūtra-vṛtti 율경주 律經註
Vinaya-dvāvijśati-prasannârtha-śāstra 율이십이명료론 律二十二明了論
Bhiśajupamānasūtra 의유경 醫喩經
Artha-vargīya-sūtra 의족경 義足經
Samaya-bhedoparacana cakra 이부종륜론 異部宗輪論
Viṃśatikā-śāstra 이십유식론 二十唯識論
Adhyardhaśatikā prajñā-pāramitā 이취경 理趣經
Nyāyadvāra-tarka-śāstra 인명정리문론 因明正理門論
Nyāyamukha 인명정리문론, 인명정리문론본, 정리문론, 리문론 因明正理門論, 因明正理門論本, 正理門論, 理門論
Nyāyadvāra 인명정리문론, 정리문론 因明正理門論, 正理門論
Mahānidāna-sūtra 인본욕생경 人本欲生經
Uṣṇīṣa-cakravartī-tantra 일자기특불정경 一字奇特佛頂經
Sūrya-garbha 일장경 日藏經
Sarvadharmaguṇavyūharāja-sūtra 일체공덕장엄왕경 一切功德莊嚴王經
Sarva-śāstra 일체론 一切論
Sarvarahasya-nāma-tantrarāja 일체비밀최상명의대교왕의궤 一切祕密最上名義大教王儀軌
Sarvarahasya-tantra 일체비밀최상명의대교왕의궤 一切祕密最上名義大教王儀軌
Sarvatathāgata-adhiṣṭhāna-hṛdaya-guhyadhātu karaṇḍa-mudrā-dhāraṇī 일체여래심비밀전신사리보협인다라니경 一切如來心祕密全身舍利寶篋印陀羅尼經
Sarva-tathāgatôṣṇīṣasit 일체여래정백산개경 一切如來頂白傘蓋經
Mahā-samaya-kalpa-rāja 일체여래진실섭대승현증삼매대교왕경 一切如來眞實攝大乘現證三昧大教王經
Sarvatathāgata-tattva-saṃgraha(sūtra) 일체여래진실섭대승현증삼매대교왕경 一切如來眞實攝大乘現證三昧大教王經
Sarva-tathāgata-tattva-saṃgrahaṃ nāma mahāyāna-sūtram 일체여래진실섭대승현증삼매대교왕경 一切如來眞實攝大乘現證三昧大教王經
Ananta-mukha-sādhaka-dhāraṇī 일향출생보살경 一向出生菩薩經
Mahāyānâvatāra 입대승론 入大乘論
Laṅkâvatāra-sūtra 입릉가경, 대승입릉가경, 릉엄경, 릉가경, 릉가아발타라보경, 릉가아발다라보경 入楞伽經, 大乘入楞伽經, 棱嚴經, 楞伽經, 楞伽阿跋佗羅寶經, 楞伽阿跋多羅寶經
Bodhicaryâvatāra 입보리행론 入菩提行論
Bodhicaryâvatāra-pāñjikā 입보리행론세소 入菩提行論細疏
Abhidharma-āvatāra-prakaraṇa 입아비달마론 入阿毘達磨論
Prakaraṇâbhidharmâvatāra 입아비달마론 入阿毘達磨論
Nyāyapraveśa 입정리론, 인명입정리론 入正理論, 因明入正理論
Madhyamakâvatāra 입중론 入中論
[ārya-]Maitreyapratijñā-dhāraṇī 자씨보살서원다라니경 慈氏菩薩誓願陀羅尼經
Tathāgata-pratibimba-pratiṣṭānu-śaṃā-sūtra 작불형상경 作佛形像經
Saṃyukta-ratna-piṭaka-sūtra 잡보장경 雜寶藏經
Saṃyuktâbhidharma-hṛdaya-śāstra 잡심, 잡심론, 잡아비담심론 雜心, 雜心論, 雜阿毘曇心論
Abhidharma-sāra-prakīrṇaka-śāstra 잡아비담심론 雜阿毘曇心論
Miśraka 잡아비담심론 雜阿毘曇心論
Saṃyuktâgama 잡아함경 雜阿含經
Dīrghâgama 장아함경, 장아함경 長阿含經, 長阿鋡經
Mahāyāna-Sūtrâlaṃkāra 장엄경론, 장엄론 莊嚴經論, 莊嚴論
Vyūharāja sūtra 장엄왕경 莊嚴王經
Sarvatathāgata-adhiṣṭhānasattva avalokanabuddha-kṣetra-sandarśana-vyūharāja-dhāraṇī-sūtra 장엄왕다라니주경 莊嚴王陀羅尼咒經
Sarvatathāgatâdhiṣṭhāna-sattvāvalokana-buddhakṣetrasandarśana-vyūha 장엄왕다라니주경 莊嚴王陀羅尼呪經
Trisamayavyūharāja-nāma-tantra 저리삼매야불동존성자념송비밀법 底哩三昧耶不動尊聖者念誦祕密法
Praśānta-viniśaya-prâtihārya-samādhi sūtra 적조신변삼마지경 寂照神變三摩地經
Candanāṅga 전단향신다라니경 栴檀香身陀羅尼經
Dharmacakra-pravartana-sūtra 전법륜경 轉法輪經
Pravṛtti-vijñāna-śāstra 전식론 轉識論
The Path of Purification Vibhāṣā The Path 정도비파사 淨道毘婆沙
Abhidharma-nyāyânusāra 정리론 正理論
Mahā-smṛty-upasthāna 정법념처경 正法念處經
Saddharma-smṛty-upasthāna 정법념처경 正法念處經
Saddharma-smṛty-upasthāna-sūtra 정법념처경 正法念處經
Saddharma-puṇḍarīka-sūtra 정법화경, 법화경 正法華經, 法華經
Saddharma-puṇḍarīka 정법화경, 법화경, 살담분타리, 살달마분타리, 살달마분타리가 正法華經, 法華經, 薩曇分陀利, 薩達磨芬陀利, 薩達磨芬陀利迦
Karmâvaraṇa-viśuddhi-sūtra 정업장경 淨業障經
Sarvadharmâpravṛttinirdeśa(sūtra) 제법무행경 諸法無行經
Buddhahṛdaya-dhāraṇī 제불심다라니경 諸佛心陀羅尼經
Buddha-hṛdaya-dhāraṇī 제불심인다라니경 諸佛心印陀羅尼經
Sarvabuddhâṅgavatī-dhāraṇī 제불집회다라니경 諸佛集會陀羅尼經
Śakraparipṛcchā(sūtra) 제석소문경 帝釋所問經
Śakra-praśna-sūtra 제석소문경 帝釋所問經
Grahamāṭrkā-dhāraṇī 제성모다라니경 諸星母陀羅尼經
Sarvarogapraśamani-dhāraṇī 제일체질병다라니경 除一切疾病陀羅尼經
Sambaddhabhāṣita-pratimālakṣaṇa-vivaranī 조상량도경 造像量度經
Cakṣurviśodhanavidyā 주목경 咒目經
Cakṣur-viśodhana-vidyā 주목경 呪目經
Mūlamadhyamaka-kārikā 중관론 中觀論
Mūla-madhyamaka-kārikā 중론 中論
Prâñnyāya-mūla-śāstra-ṭīkā 중론 中論
Prâṇyamūla-śāstra-ṭīkā 중론 中論
Madhyamaka-śāstra 중론, 아비달마장 中論, 阿毘達磨藏
Madhyânta-vibhāga 중변분별론, 중변론, 변중변론, 변중변론 中邊分別論, 中邊論, 辨中邊論, 辯中邊論
Abhidharma-prakaraṇapâda-śāstra 중사분아비담론, 아비달마품류족론 衆事分阿毘曇論, 阿毘達磨品類足論
Madhyamāgama 중아함경, 중아함경 中阿含經, 中阿鋡經
Ekôttarâgama 증일아함, 증일아함경 增一阿含, 增一阿含經
Ekôttarikâgama 증일아함, 증일아함경, 증일아함경 增一阿含, 增一阿含經, 增壹阿含經
Ekôttarâgama-sūtra 증일아함경, 앙굴다라경 增一阿含經, 殃堀多羅經
Jñānolkā-dhāraṇī 지거다라니경 智炬陀羅尼經
Jñānôlkā-dhāraṇī sarva-durgati-pariśodhanī 지광멸일체업장다라니경 智光滅一切業障陀羅尼經
Prajñāpāramitā-śāstra 지론 知論
Vasudhārā-dhāraṇī 지세다라니경 持世陀羅尼經
Kṣitigarbha-sūtra 지장경, 대승대집지장십륜경, 대방광십륜경 地藏經, 大乘大集地藏十輪經, 大方廣十輪經
Kṣitigarbha-praṇidhāna-sūtra 지장보살본원경 地藏菩薩本願經
Tattvârtha-paṭala 진실의품 眞實義品
Pramāṇasamuccaya 집량론 集量論
Abhidharma-saṃgīti-paryāya-pāda 집이문론 集異門論
Saṃgīti-paryāya 집이문족 集異門足
Avalokitêśvara-padma-jāla-mūla-tantra-nāma-dhāraṇī 천수 千手
Avalokitêśvara[-nāma]-dhāraṇī 천수천안관세음보살광대원만무애대비심다라니주본 千手千眼觀世音菩薩廣大圓滿無礙大悲心陀羅尼呪本
Nīlakaṇṭha-dhāraṇī 천수천안관세음보살대비심다라니, 청경관자재보살심다라니경 千手千眼觀世音菩薩大悲心陀羅尼, 靑頸觀自在菩薩心陀羅尼經
[ārya-]Sahasrāvarta[-nāma-]dhāraṇī 천전다라니관세음보살주 千轉陀羅尼觀世音菩薩呪
Devêndra-samaya 천주교법 天主教法
Devatā sūtra 천청문경 天請問經
Saddharmapuṇḍarīkasūtra 첨품법화경 添品法華經
Avalokitêśvarasya Nīlakaṇṭha-dhāraṇī 청경관자재보살심다라니경 靑頸觀自在菩薩心陀羅尼經
Vajragarbharatnarāja-tantra 최상대승금강대교보왕경 最上大乘金剛大教寶王經
Śravanasyaputranaḍagupilāya-kalparāja 최상비밀나나천경 最上祕密那拏天經
Anantamukha-sādhaka-dhāraṇī 출생무량문지경 出生無量門持經
Anantamukha-dhāraṇī 출생무변문다라니경 出生無邊門陀羅尼經
Mahābala 출생일체여래법안편조대력명왕경 出生一切如來法眼遍照大力明王經
Dharmapâda 출요경 出曜經
Cundīdevī-dhāraṇī 칠구지불모소설준제다라니경 七倶胝佛母所說准提陀羅尼經
Mahâvadāna-sūtra 칠불부모성자경, 칠불경, 비파시불경 七佛父母姓字經, 七佛經, 毘婆尸佛經
Kusuma-saṃcaya-sūtra 칭양제불공덕경 稱揚諸佛功德經
Dvādaśa-buddhaka-sūtra 칭찬여래공덕신주경 稱讚如來功德神呪經
Sthavira-vinaya 타비리률 他毘利律
Siṃha-paripṛcchā 태자쇄호경 太子刷護經
Subāhu-paripṛcchā 태자쇄호경, 태자화휴경, 태자화휴경 太子刷護經, 太子和休經, 太子和休經
Brāhmaṇa 파라문나, 범서 婆羅門那, 梵書
Aṣṭa-mahā-śrī-caitya-stotra 팔대령탑범찬 八大靈塔梵讚
Aṣṭamahāsthānacaityavandanāstava 팔대령탑범찬 八大靈塔梵讚
Aṣṭamaṇḍalaka 팔대보살만도라경 八大菩薩曼荼羅經
Sutra on the Eight Kindes of Attentiveness of Great Persons 팔대인각경 八大人覺經
Aṣṭâṅga-mārga-satya-sūtra 팔정도경 八正道經
Buddha-bhāṣita-aṣṭaṅga-samyaṅ-mārga-sūtra 팔정도경 八正道經
Prakaraṇa 품류족 品類足
Prakaraṇa-śāstra 품류족 品類足
Prakaraṇa-pāda 품류족, 중사분아비담론, 아비달마품류족론 品類足, 衆事分阿毘曇論, 阿毘達磨品類足論
Prakaraṇa-grantha 품류족, 품류족론, 아비달마품류족론 品類足, 品類足論, 阿毘達磨品類足論
Prakaraṇapâda-śāstra 품류족론 品類足論
Bhikṣuṇīvinaya 필추니비나야 苾芻尼毘奈耶
Ṛgveda 하력피타 荷力皮陀
Ṛigveda 하력피타 荷力皮陀
Suvarṇa-prabhāsôttama-sūtra 합부금광명경, 금광명경 合部金光明經, 金光明經
Suvarṇa-bhāsôttamaḥ sūtrêndra-rājaḥ 합부금광명경, 금광명최승왕경, 금광명경 合部金光明經, 金光明最勝王經, 金光明經
Suvarṇa-prabhāsôttama 합부금광명경, 금광명최승왕경, 금광명경 合部金光明經, 金光明最勝王經, 金光明經
Suvarṇa-prabhāsôttamaḥ sūtrêndra-rājaḥ 합부금광명경, 금광명최승왕경, 금광명경 合部金光明經, 金光明最勝王經, 金光明經
Saṃdhi-nirmocana 해절경 解節經
Saṃdhi-nirmocana-sūtra 해절경 解節經
Prâtimokṣa-sūtra 해탈계경 解脫戒經
Vimokṣamārga-śāstra 해탈도론 解脫道論
Vimukti-mārga 해탈도론 解脫道論
Vimukti-mārga-dhuta-guṇa-nirdeśa 해탈도론 解脫道論
Vimukti-kathā 해탈론 解脫論
Ākāśagarbha-sūtra 허공잉보살경, 허공장보살신주경 虛空孕菩薩經, 虛空藏菩薩神呪經
Ākāśagarbha-bodhisattva-sūtra 허공장보살경 虛空藏菩薩經
Saptabuddhaka 허공장보살문칠불다라니주경 虛空藏菩薩問七佛陀羅尼呪經
Abhisamayâlaṃkāra-śāstra 현관장엄론 現觀莊嚴論
Abhisamayâlaṃkāra-nāma-prajñāpāramitôpadeśa-śāstra 현관장엄반야바라밀다우파제사론 現觀莊嚴般若波羅蜜多優波提舍論
Ārya-tathāgatānāṃ-buddhakṣetra-guṇôkta-dharma-paryāya 현무변불토공덕경 顯無邊佛土功德經
Sutra of Bhadraśri 현수경 賢首經
Vidyânirdeśa-śāstra 현식론 顯識論
Prakaraṇāryavâcā-śāstra 현양론 顯揚論
Ārya-deśanā-vikhyapâna 현양성교론 顯揚聖教論
Ārya-śāsana-prakaraṇa 현양성교론 顯揚聖教論
Prakaranâryavâca-śāstra 현양성교론 顯揚聖教論
Śāsanasphuraṇa 현양성교론 顯揚聖教論
Śāsanasphūrti 현양성교론 顯揚聖教論
Śāsanodbhāvana 현양성교론 顯揚聖教論
Damamūka-nidāna-sūtra 현우경 賢愚經
Abhidharma-kośa-śāstra-kārikā-vibhāṣya 현종론 顯宗論
Sarvatathāgatatattvasaṁgraha(sūtra) 현증삼매대교왕경 現證三昧大教王經
Buddhâvataṃsake mahā-vaipulya-sūtra 화엄경 華嚴經
Gaṇḍa-vyūha-sūtra 화엄경 華嚴經
Gaṇḍavyūhasūtra 화엄경입법계품 華嚴經入法界品
Puṣpakūṭa-dhāraṇī 화적다라니신주경 華積陀羅尼神呪經
Aṅgāra-karṣûpamaṃ sūtram 화취비경 火聚譬經
Siṃhaparipṛcchā-sūtra 화휴경, 태자화휴경 和休經, 太子和休經
Māyākārabhadra-dhāraṇīsūtra 환사태타소설신주경 幻師颰陀所說神呪經
Vigrahavyāvartanī 회쟁론 廻諍論
Pariṇatacakra 회향륜경 迴向輪經
Mahāyāna-saṃgraha-bhāṣya 후득무분별지, 섭대승론석 後得無分別智, 攝大乘論釋